________________
994% HACIA
माई पच्चकोडीए अन्भहियाई, उक्कोसेणचि तेत्तीसं सागरोवमाइं पुषकोडीए अन्भहियाई, एवतियं.३, एते चैवटा |तिन्नि गमगा सेसा न भण्णंति । सेवं भंते ! २त्ति॥ (सूत्रं ७१२)॥ २४-२१ ॥
'जहन्नेणं मासपुहुत्तठिइएसुत्ति अनेनेदमुक्त-रत्नप्रभानारका जघन्यं मनुष्यायुर्बधन्तो मासपृथक्त्वाधीनतरं न वनंति तथाविधपरिणामाभावादिति, एवमन्यत्रापि कारणं वाच्यं, तथा परिमाणद्वारे 'उक्कोसेणं संखेजा उववजंति'त्ति नारकाणां संमूछिमेषु मनुष्येपूत्पादाभावाद् गर्भजानां च सङ्खमातत्वात्सङ्ख्याता एव ते उत्पद्यन्त इति, 'जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेज'त्ति यथा तत्र-पञ्चेन्द्रियतिर्यगुद्देशके रत्नप्रभानारकेभ्य उत्पद्यमानानां
पञ्चेन्द्रियतिरश्चां जघन्यतोऽन्तर्मुहूर्तस्थितिकत्वादन्तर्मुहूत्तैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणां जघन्यस्थितिमा* श्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, तथाहि-कालादेसेणं जहन्नेणं दस वाससहस्साई मासपुहुत्तमन्भहियाई
इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुदेशकानुसारेणावसेयेति ॥ अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह'जइ तिरिक्खेत्यादि, इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यसापि, एतदेवाह-एवं जच्चेचे त्यादि, विशेष पुनराह-'नवरं तईए'इत्यादि सत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य
उत्कृष्टस्थितिषु मनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमूछिमसनहादसङ्ख्याता ६ भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोव्यायुषः समाता एव पञ्चेन्द्रियतिर्यश्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे |
चेति । 'जाहे अप्पणे'त्यादि, अघमर्थः मध्यमममामा प्रथमगमे भीषिकेषूत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रश
#SATRAUCH
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org