SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८४४ ॥ | रोववाइयकप्पातीतवेमाणि० किं विजयअणुत्तरोववाइय० वेजयंत अणुत्तरोववातिय० जाव सबट्ठसिद्ध ० १, गोयमा ! विजयअणुत्तरोववातियजाव सङ्घट्टसिद्ध अणुत्तरोववातिय, विजयवेजयंतजयंतअपराजियदेवे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति० एवं जहेव गेवेज्जदेवाणं नवरं ओगाहणा जह० अंगुलस्स असं० भागं उक्कोसेणं एगा रयणी, सम्मदिट्ठी णो मिच्छदिट्ठी णो सम्मामिच्छदिट्ठी, णाणी णो अन्नाणी नियमं तिन्नाणी तं० - आभिणिबोहिय० सुय० ओहिणाणी, ठिती जहन्त्रेणं एक्कतीसं सागरोवमा उक्को० तेत्तीस सागरोवमाइं, सेसं तहेव, भवादे० जह० दो भवग्गहणाई उक्को० चत्तारि भवग्गहणाई, कालादे० | जह० एकतीसं सागरोवमाई वासपुहुत्तमम्भहियाई उक्कोसेणं छावट्ठि सागरोवमाहं दोहिं पुचकोडीहिं अन्भहियाई एवतियं, एवं सेसावि अट्ठ गमगा भाणियधा नवरं ठितिं अणुबंधं संवेधं च जाणेज्जा सेसं एवं चेव ॥ | सघट्ट सिद्धगदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए सा चैव विजयादिदेववत्सइया भाणियद्वा णवरं |ठिती अजहन्नमणुको सेणं तेन्तीसं सागरोवमाई एवं अणुबंधोबि, सेसं तं चेव, भवादेसेणं दो भवग्गहणाई, | कालादेसेणं जहनेणं तेत्तीस सागरोवमाहं वासपुहुत्तमन्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाई पुचकोडीए अब्भहियाई एवतियं० १ । सो चेव जहन्नकालहितीएस उववन्नो एस चैव वत्तवया नवरं कालादेसेणं जहनेणं तेत्तीस सागरोवमाई वासपुहुत्तमन्भहियाई उक्को सेणवि तेत्तीसं सागरोवमाई वासपुहुत्तमन्भहियाई एवतियं० २ । सो चेव उक्कोसका लट्ठितीएस उबवन्नो एस चैव वत्तहया, नवरं कालादेसेणं जहनेणं तेतीसं सागरोव Jain Education International For Personal & Private Use Only २४ शतके उद्देशः २१ मनुष्योत्पादः सू ७१२ ॥४४४ ॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy