________________
२५ शतके उद्देशः ३ संस्थानप्रदेशादिकृतयुग्मादि सू ७२७
व्याख्या- भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिढ़े कदाचिदेकमधिकमित्यत प्रज्ञप्तिः
एवाह-'परिमंडला णं भंते' इत्यादि, 'ओघादेसेणं'ति सामान्यतः 'विहाणादेसेणं'ति विधानादेशो यत्समुदितानाअभयदेवी
मप्येकैकस्यादेशनं तेन च कल्योजतैवेति ॥ अथ प्रदेशार्थचिन्तां कुर्वन्नाह-'परिमंडले 'मित्यादि, तत्र परिमण्डलं या वृत्तिः२/
संस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थाननिष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः, 'सिय ॥८६३॥ कडजुम्मे'त्ति तत्प्रदेशानां चतुष्कापहारेणापहियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात्, यदा त्रिपर्यवसानं तत्तदा
योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति ॥ अथावगाहप्रदेशनिरूपणायाह'परिमंडले'त्यादि, 'कडजुम्मपएसोगाढे'त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे | चतुष्पर्यवसितत्वं भवति एवं परिमण्डलान्तरेऽपीति ॥ 'वढे ण' मित्यादि, 'सिय कडजुम्मपएसोगाढ़े'त्ति यत्प्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं 'सिय तेओयपएसो
गाढे'त्ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं तत्त्यग्रत्वात्व्योजःप्रदेशावगाढं 'सिय कलिओयपएसोगाढे'त्ति यत्प्रतरवृत्तं ठा पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योजप्रदेशावगाढमिति ॥'तंसे ण' मित्यादि, 'सिय कडजुम्मपएसोगाढे'त्ति यद् घनत्र्यनं चतुष्पदेशिकं तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढे'त्ति यत् प्रतरत्र्यनं त्रिप्रदेशावगाढं घनत्र्यनं च पञ्चत्रिंशत्प्रदेशावगाढं तत्व्यग्रत्वात्त्र्योजःप्रदेशावगाढं, 'सिय दावरजुम्मपएसोगाढे'त्ति यत्प्रतरत्र्यनं षट्मदेशिकमुक्तं | तद् व्यग्रत्वाद् द्वापरप्रदेशावगाढमिति ॥'चउरंसे ण'मित्यादि, 'जहा वढे'त्ति 'सिय कडजुम्मपएसोगाढे सिय
॥८६३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org