SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ व्याख्यात्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह–'परिमंडलेण'मित्यादि, २५ शतके ८ उद्देशः३ प्रज्ञप्तिः अयमर्थः-परिमंडलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुअभयदेवी संस्थानप्रदेरग्रा भवन्ति त्रिव्येकाना वा ?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः सङ्घहगाथाः-"परिमंडले य १ व २ यावृत्तिः२ शादिकृत. तंसे ३ चउरंस ४ आयए ५ चेव । घणपयरपढमवजं ओयपएसे य जुम्मे य ॥१॥ पंच य बारसयं खलु यमादि ॥८६४॥ दसत्त य बत्तीसयं च वट्टमि । तियछक्कयपणतीसा चउरो य हवंति तंसंमि ॥२॥ नव चेव तहा चउरो सत्ता सू ७२७ बीसा य अट्ट चउरंसे । तिगदुगपन्नरसे चेव छच्चेव य आयए होंति ॥ ३ ॥ पणयालीसा बारस छन्भेया आययम्मि संठाणे । परिमंडलम्मि वीसा चत्ता य भवे पएसग्गं ॥ ४॥ सवेवि आययम्मि गेण्हसु परिमंहैडलंमि कडजुम्मं । वजेज कलिं तंसे दावरजुम्मं च सेसेसु ॥५॥” इति ॥ [ परिमण्डलं च वृत्तं त्र्यनं चतुरस्रमा यतं चैव प्रथमवानि धनप्रतरभेदानि ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्च च द्वादश खलु सप्त च द्वात्रिंशच्च वृत्ते त्रयः षट् पञ्चत्रिंशच्चत्वारश्च भवन्ति व्यने ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टौ चतुरने त्रयो द्वौ पञ्चदश चैव दिषट् चैव चायते भवन्ति ॥३॥ पञ्चचत्वारिंशद्वादशषप्रदेशा आयते भवन्ति संस्थाने परिमण्डले विंशतिश्चत्वारश्च |भवेत् प्रदेशपरिमाणम् ॥४॥ आयते सर्वे राशय इति गृहाण परिमण्डले कृतयुग्मं व्यने कलिं वर्जयेत् शेषेषु द्वापर- ॥८६४॥ युग्मं च ॥५॥] द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वात्संस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाह सेढीओ णं भंते ! दबट्टयाए कि संखेजाओ असंखेजाओ अणंताओ?, गोयमा ! नो संखेजाओ SACROSOLOCACANCE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy