________________
व्याख्यात्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह–'परिमंडलेण'मित्यादि,
२५ शतके
८ उद्देशः३ प्रज्ञप्तिः अयमर्थः-परिमंडलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुअभयदेवी
संस्थानप्रदेरग्रा भवन्ति त्रिव्येकाना वा ?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः सङ्घहगाथाः-"परिमंडले य १ व २ यावृत्तिः२
शादिकृत. तंसे ३ चउरंस ४ आयए ५ चेव । घणपयरपढमवजं ओयपएसे य जुम्मे य ॥१॥ पंच य बारसयं खलु यमादि ॥८६४॥ दसत्त य बत्तीसयं च वट्टमि । तियछक्कयपणतीसा चउरो य हवंति तंसंमि ॥२॥ नव चेव तहा चउरो सत्ता
सू ७२७ बीसा य अट्ट चउरंसे । तिगदुगपन्नरसे चेव छच्चेव य आयए होंति ॥ ३ ॥ पणयालीसा बारस छन्भेया
आययम्मि संठाणे । परिमंडलम्मि वीसा चत्ता य भवे पएसग्गं ॥ ४॥ सवेवि आययम्मि गेण्हसु परिमंहैडलंमि कडजुम्मं । वजेज कलिं तंसे दावरजुम्मं च सेसेसु ॥५॥” इति ॥ [ परिमण्डलं च वृत्तं त्र्यनं चतुरस्रमा
यतं चैव प्रथमवानि धनप्रतरभेदानि ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्च च द्वादश खलु सप्त च द्वात्रिंशच्च वृत्ते
त्रयः षट् पञ्चत्रिंशच्चत्वारश्च भवन्ति व्यने ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टौ चतुरने त्रयो द्वौ पञ्चदश चैव दिषट् चैव चायते भवन्ति ॥३॥ पञ्चचत्वारिंशद्वादशषप्रदेशा आयते भवन्ति संस्थाने परिमण्डले विंशतिश्चत्वारश्च
|भवेत् प्रदेशपरिमाणम् ॥४॥ आयते सर्वे राशय इति गृहाण परिमण्डले कृतयुग्मं व्यने कलिं वर्जयेत् शेषेषु द्वापर- ॥८६४॥ युग्मं च ॥५॥] द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वात्संस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाह
सेढीओ णं भंते ! दबट्टयाए कि संखेजाओ असंखेजाओ अणंताओ?, गोयमा ! नो संखेजाओ
SACROSOLOCACANCE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org