SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञषिः अभयदेवीया वृत्तिः २ ॥७५९॥ मासा ते दुबिहा प० तं० - सत्यपरिणया य असत्यपरिणया य एवं जहा धन्नसरिसवा जाव से तेणट्टेणं जाव अभक्खेयावि । कुलत्था ते भंते ! किं भक्वेया अभक्खेया?, सोमिला ! कुलत्था भक्वेयावि अभक्ख्यावि, से के णद्वेणं जाव अभक्खेयावि ?, से नूणं सोमिला ! ते बंभन्नए नएस दुविहा कुलत्था प० तं - इत्थिकुलत्थाय धन्नकुलत्था य, तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पं०, तंजहा - कुलकन्नयाइ वा कुलवहूयाति वा कुलमाउयाइ वा, ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा से तेणद्वेणं जाव अभक्खेयावि ॥ ( सूत्रं ६४६ ) ॥ 'ते' मित्यादि, 'इमाई च णं'ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'जन्त'ति यानं यात्रा - संयमयोगेषु प्रवृत्तिः 'जवणिज्जं 'ति यापनीयं - मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्म्मः 'अधाबाह' ति शरीरबाधानामभाव: 'फासुयविहारं 'ति प्रासुकविहारो - निर्जीव आश्रय इति, 'तवनियमसंजमसज्झायझाणावस्सय माइएस'त्ति इह तपः - अनशनादि नियमाः - तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्त्यादि मयाऽवश्यं रात्रिन्दिवादी विधेयमित्यादिरूपाः संयमः -प्रत्युपेक्षादिः स्वाध्यायो - धर्मकथादि ध्यानं-धर्मादिः आवश्यकं - षड् विधं, एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'जयण'त्ति प्रवृत्तिः 'इंदियजबणिज्जं ति इन्द्रियविषयं यापनीयं - वश्यत्वमिन्द्रिययापनीयं, एवं नोइन्द्रिययापनीयं, नवरं नोशब्दस्य मिश्रवचनत्वादिन्द्रि| यैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः- कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भग Jain Education International For Personal & Private Use Only १८ शतके उद्देशः १० सोमिलस्य यात्रादिसर्प | पादिप्रश्नः सू ६४६ ॥७५९॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy