________________
|| वतस्तदर्थपरिज्ञान मसम्भावयता तेनापभ्राजनार्थं प्रश्नः कृत इति ॥ ' सरिसव'त्ति एकत्र प्राकृतशैल्या सदृशवयसः - समा| नवयसः अन्यत्र सर्षपाः - सिद्धार्थकाः, 'दवमास'त्ति द्रव्यरूपा माषाः 'कालमास'त्ति कालरूपा मासाः, 'कुलत्थ'त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः - कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति ॥ अथ चसूरिं विमुच्य भगवतो वस्तुतत्त्वज्ञान जिज्ञासयाऽऽह -
एगे भवं दुवे भवं अक्खए भवं अवए भवं अवट्टिए भवं अणेगभूयभावभविए भवं ?, सोमिला ! एगेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणट्टेणं भंते ! एवं वुञ्चइ जाव भविएवि अहं १, सोमिला ! दट्टयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसइयाए अक्खएव अहं अवएवि अहं अवट्टिएवि अहं उवयोगट्टयाए अणेगभूय भावभविएवि अहं, से तेणट्टेणं जाव भविएवि अहं, एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुज्झे वदह जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर एवंजहा रायप्पसेणइजे चित्तो जाव दुवालसविहं सावगधम्मं पडिवज्जति पंडिवजित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तए णं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरइ । | अंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमं० वं० नमं० पभू णं भंते ! सोमिले माहणे देवाणुपियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते ! २ त्ति जाव विहरति ॥ ( सूत्रं ६४७ ) ॥ १८-१० ॥ ॥ अट्ठारसमं सयं समत्तं ॥ १८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org