________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
||८३५ ॥
तिसुवि गमएस पच्छिमएस तिसुवि गमएस ठितिणाणत्तं भवति, सेसं तं चैव सवत्थ ठितिं संवेहं च | जाणेज्जा ९ ॥ सकरप्पभापुढविनेरइए णं भंते ! जे भविए एवं जहा रयणप्पभाए णव गमका तहेव सकरप्पभाएवि, नवरं सरीरोगाहणा जहा ओगाहणासठाणे तिन्नि णाणा तिन्नि अन्नाणा नियमं ठिती अणुबंधा पुवभणिया, एवं णववि गमगा उवजुंजिऊण भाणियवा, एवं जाव छट्ठपुढवी, नवरं ओगाहणा लेस्सा ठिति अणुबंधो संवेहोय जाणियधा, अहेसत्तमपुढवीनेरइए णं भंते ! जे भविए एवं चेव णव गमगा णवरं ओगा| हणा लेस्सा ठितिअणुबंधा जाणियचा, संवेहो भवादेसेणं दो भवग्गहणाई उक्कोसेणं छन्भवग्गहणाई काला| देसेणं जह० बावीसं सागरोवमाई अंतोमुत्तमन्महियाई उक्कोसेणं छावट्ठि सागरोवमाहं तिहिं पुचकोडीहिं अन्भहियाई एवतियं०, आदिल्लएसु छसुवि गमएस जहन्नेणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई पच्छिल्लएसु तिसु गमएस जहनेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई, लद्धी नवसुवि गमएसु जहा पढमगमए नवरं ठितीविसेसो कालादेसो य बितियगमएस जहन्नेणं बावीसं सागरोवमाई अंतोमुत्त| मन्भहियाई उक्कोसेणं छावट्ठि सागरोवमाई तिहिं अंतोमुहुत्तेहिमग्भहियाई एवतियं कालं तइयगमए जहन्नेणं बावीसं सागरोवमाइं पुचकोडीए अन्भहियाई उक्कोसेणं छावट्ठि सागरोवमाहं तिहिं पुचकोडीहिं, अन्भहियाइं चउत्थगमे जहन्नेणं बावीसं सागरोवमाई अंतोमुत्तमम्भहियाई उक्कोसेणं छावहिं सागरोवमाई तिहिं | पुचकोडीहिं अन्भहियाई पंचमगमए जहन्नेणं बावीसं सागरोवमाइं अंतोमुहुत्तमम्भहियाई उकोसेणं छाव
Jain Education International
For Personal & Private Use Only
१२४ शतकें उद्देशः १७
१८-१९ विकलोत्पादः सू ७०८-७१०
॥ ८३५ ॥
www.jainelibrary.org