________________
व्याख्या
चरिमन्ते किं जीवा०६१,गोयमा! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि ५, जे जीवदेसा१६शतके प्रज्ञप्तिः
ते नियमा एगिंदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिदियदेसा य वेइंदियस्स य देसे १ अहवा एगिंदियदेसा य वेइंदि- उद्देशः ८ अभयदेवी- यस्स य देसा २ अहवा एगिदियदेसा य वेइंदियाण य देसा ३, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः,ते चैकेन्द्रियापेक्षयाऽतिस्तो- लोकमहत्ता या वृत्तिः२८ कास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा 'जे जीवप्पएसा चरमान्ताते नियमा एगिदियपएसा अहवा एगिदियपएसावि बेइंदियस्स पएसा १ अहवा एगिदियपएसा बेइंदियाण य पएसा २'
दौ जीवजी ॥७१६॥ एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु, तथा 'जे अजीवा ते दुविहा पन्नत्ता,तंजहा-रूविअजीवा य अरूविअजीवा य, जे रूवि
वदेशादि अजीवा ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नो धम्म
सू ५८३ थिकाए धम्मत्थिकास्स देसे धम्मत्थिकायस्स पएसा एवमधम्मस्थिकायस्सवि आगासत्थिकायस्सवि अद्धासमए'त्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रत्नप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेट्ठिले चरिमंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त एव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तं इह तु रत्नप्रभाऽधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां तु द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशो देशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणां तु रत्नप्रभाऽधस्तनचरिमान्ते मारणान्तिकसमुद्घातेन गतानामेव तत्र देश एव संभवति न देशाः तस्यै
॥७१६॥ कप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह-'नवरं देसे' इत्यादि, 'चत्तारिचरमांत'
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org