________________
६ समयात्मकत्वादवस्थितत्वाच्चासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरग्रः कदाचिदन्यत्रितयवर्तीति । 'जीवा ण'मित्यादि, बहुत्वे जीवा ओघतो विधानतश्च चतुरग्रसमयस्थितिका एव अनाद्यनन्तस्वेनानन्तसमयस्थितिकत्वात्तेषां, नारकादयः पुनर्विचित्रसमयस्थितिकाः, तेषां च सर्वेषां स्थितिसमयमीलने चतुष्कापहारे
चौघादेशेन स्यात् कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपच्चतुर्विधा अपि ॥ अथ भावतो जीवादि है तथैव प्ररूप्यते___ जीवे णं भंते ! कालवन्नपज्जवेहिं किं कडजुम्मे ? पुच्छा, गोयमा ! जीवपएसे पडुच्च णो कडजुम्मे जाव णो | कलियोगे सरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए, सिद्धो ण चेव पुच्छि. | जति । जीवा णं भंते ! कालवन्नपज वेहिं पुच्छा, गोयमा ! जीवपएसे पडुच्च ओघादेसेणवि विहाणादेसेणवि *णो कडजुम्मा जाव णो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलि०, एवं जाव वेमा०, एवं नीलवन्नपज्जवेहिं दंडओ भा० एगत्तपुहत्तेणं ।
एवं जाव लुवखफासपज्जवेहिं ॥ जीवे णं भंते ! आभिणिबोहियणाणपजवेहिं किं कडजुम्मे पुच्छा, गोयमा ! || सिय कडजुम्मे जाव सिय कलियोगे, एवं एगिदियवजं जाव वेमाणिए । जीवा णं भंते ! आभिणिबोहियणाणपजवेहिं पुछा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसणं कडजुम्मावि जाव कलियोगावि, एवं एगिदियवजं जाव वेमाणिया, एवं सुयणाणपज्जवेहिवि, ओहिणाणपज्जवेहिवि एवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org