________________
व्याख्या- चेव, नवरं विकलिंदियाणं नत्थि ओहिनाणं, मणपजवनाणंपि एवं चेव, नवरं जीवाणं मणुस्साण य, सेसाणं २५ शतके
प्रज्ञप्तिः नस्थि, जीवे णं भंते ! केवलनाणप० किं कडजुम्मा पुच्छा, गोयमा ! कडजुम्मे णो तेयोगे णो दावरजुम्मे ४ उद्देशः ४ अभयदेवीणो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवा गं भंते ! केवलनाणपुच्छा, गोयमा ! ओघादेसेणवि विहा
पर्याय या वृत्तिः२ जाणादे० कडजुम्मा नो तेओ० नो दावर० णो कलियो०, एवं मणुस्सावि, एवं सिद्धावि । जीवे णं भंते! मइअ
कृतयुग्मा
दिसू७३७ ८७६॥
नाणपजवेहिं किं कडजुम्मे० १, जहा आभिणिबोहियणाणपज्जवेहिं तहेव दो दंडगा, एवं सुयन्नाणपज्जवेहिवि, एवं विभंगनाणपज्जवेहिवि। चक्खुदंसणअचक्खुदंसणओहिदंसणपज्जवेहिवि एवं चेव, नवरं जस्स जं अस्थि तं भाणियवं, केवलदसणपज्जवेहिं जहा केवलनाणपज्जवहिं॥ (सूत्रं ७३७) || 'जीवे ण'मित्यादि, 'जीवपएसे पडुच्च णो कडजुम्म'त्ति अमूर्त्तत्वाजीवप्रदेशानां न कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवर्णापेक्षया तु क्रमेण चतुर्विधोऽपि स्याद् अत एवाह-सरीरे"त्यादि, 'सिद्धो न चेव पुच्छिज्जई'त्ति अमूर्त्तत्वेन तस्य वर्णाद्यभावात् । 'आभिणियोहियनाणपज्जवेहिं ति आभिनिबोधिक ज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव च ये निर्विभागपलिच्छेदास्ते आभिनिबोधिकज्ञानपर्यवास्तैः, तेषां चानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थितपरिणामत्वादयोगपद्येन जीवश्चतुरग्रादिः स्यात्, "एवं एगिदियवज्जंति एकेन्द्रियाणां सम्यक्त्वाभावान्नास्ति आभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति । 'जीवा ण'मित्यादि, बहुत्वे समस्तानामाभि
॥४७६॥ |निबोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे चायुगपच्चतुरग्रादित्वमोघतः स्याद्विचित्रत्वेन क्षयोपशमस्य तत्पर्यायाणामनव
dain Education International
For Personal & Private Use Only
www.jainelibrary.org