________________
स्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यं तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेदरूपा एवावसेया न तु तद्विशेषा एकविधत्वात्तस्येति । 'दो दंडग' त्ति एकत्वबहुत्व कृतौ द्वौ दण्डकाविति ॥ पूर्व 'सरीरपए से पडुच्चे'त्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाहकति णं भंते ! सरीरगा पन्नत्ता १, गोधमा ! पंच सरीरगा प०, तं०-ओरालिए जाव कम्मए, एत्थ सरीरगपदं निरवसेसं भाणियां जहा पन्नवणाए ॥ ( सूत्रं ७३८ ) जीवा णं भंते! किं सेया णिरेया ?, गोयमा ! जीवा सेयावि निरेयावि, से केणद्वेणं भंते! एवं वुच्चति जीवा सेयावि निरेयावि ?, गोयमा ! जीवा दुबिहा पन्नत्ता, तंजहा- संसारसमावन्नगा य असंसारसमावन्नगा य, तत्थ णं जे ते असंसारसमावन्नगा ते णं सिद्धा, सिडा णं दुविहा पन्नत्ता, तंजहा - अणंतरसिद्धा य परंपरसिद्धा य, तत्थ णं जे ते परंपरसिद्धा ते णं निरेया, तत्थ णं जे ते अणंतरसिद्धा ते णं सेया, ते णं भंते! किं देतेया सधेया ?, गोयमा ! णो देसेया सधेया, तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पं० तंजहा- सेलेसिपडिवन्नगा य असेलेसिपडिवन्नगा य, तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेया, तत्थ णं जे ते असेलेसीपडिवन्नगा ते णं सेया, ते णं भंते । किं देसेया सवेया ?, गोयमा ! देसेयावि सधेयावि, से तेणद्वेणं जाव निरेयावि । नेरइया णं भंते! किं देसेया सधेया ?, गोयमा ! देसेयावि सधेयावि, से केणट्ठेणं जाव सर्व्वयावि ?, गोयमा ! नेरइया दुविहा पं० तं० - विग्गहगतिस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org