________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
१८७७॥
मावन्नगा य अविग्गहगहसमावन्नगा य, तत्थ णं जे ते विग्गहगतिसमावन्नगा ते णं सधेया, तत्थ णं जे ते अविग्गहगतिसमावन्नगा ते णं देसेया, से तेणद्वेणं जाव सज्ञेयावि, एवं जाव वेमाणिया ॥ ( सूत्रं ७३९)
'कइ 'मित्यादि, 'एत्थ सरीरगपय' मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदं तच्चैवं- 'नेरइयाणं भंते ! कति सरीरा पन्नत्ता १, गो० ! तओ सरीरा पन्नत्ता, तं०- वेडविए तेयए कम्मए य' इत्यादि ॥ शरीरवन्तश्च जीवाश्चलस्वभावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह - 'जीवा ण'मित्यादि, 'सेय'त्ति सहजेन - चलनेन सैजा: 'नि| रेय'त्ति निश्चलना: 'अणंतरसिद्धा यत्ति न विद्यते अन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तरास्ते च ते सिद्धाश्चेत्यनन्तरसिद्धाः ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते, ते च सैजाः, सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चकत्वादिति, परम्पर| सिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः, 'देतेय'त्ति देशैजा:- देशतश्चलाः 'सधेय'त्ति सर्वेजाः - सर्वतश्चलाः 'नो देसेया सधेय'त्ति सिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वैजत्वमेव, 'तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेय'त्ति निरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां 'देसेयावि सन्धेयावि'त्ति इलिकागत्या उत्पत्तिस्थानं गच्छंतो देशैजाः प्राक्तनशरीरस्थस्य | देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तु गच्छन्तः सर्वैजाः सर्वात्मना तेषां गमनप्रवृत्तत्वादिति । 'विग्गहगइस| मावन्नग'ति विग्रहगतिसमापनका ये मृत्वा विग्रहगत्योत्पत्तिस्थानं गच्छन्ति 'अविग्गहगहसमावन्नग' त्ति अविग्रहगति| समापन्नकाः - विग्रहगतिनिषेधादृजुगतिका अवस्थिताश्च, तत्र विग्रहगतिसमापन्ना गेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वेजाः, | अविग्रहगतिसमापन्नकास्त्ववस्थिता एवेह विवक्षिता इति संभाव्यते, ते च देहस्था एव मारणान्तिकसमुद्घातात् देशेने -
Jain Education International
For Personal & Private Use Only
२५ शतके उद्देशः ४ शरीराणि सैज निरे
जत्वादि
|सू ७३८७३९
॥ ८७७॥
www.jainelibrary.org