________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥८८२॥
सार्धादि
जाव महुरो रसोत्ति, अणंतपएसिए णं भंते! खंधे कक्खडफासपजवेहिं किं कडजुम्मे पुच्छा, गोयमा! सिय २५ शतके कडजुम्मे जाव सिय कलिओगे। अणंतपएसिया णं भंते ! खंधा कक्खडफासपजवेहिं किं कडजुम्मा पुच्छा,
उद्देशः४ गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा १, विहाणादेसेणं कडजुम्मावि जाव कलियो
परमाण्वगावि ४, एवं मउयगरुयलहुयावि भाणियचा, सीयउसिणनिद्धलुक्खा जहा वन्ना ॥ (सूत्रं ७४२) परमाणु
दिःकृतयु
ग्मत्वादि पोग्गले णं भंते ! किं सहे अणड्ढे ?, गोयमा ! नो सड्ढे अणड्डे । दुपएसिए णं पुच्छा गो! सढे नो अणड्डे, | तिपएसिए जहा परमाणुपोग्गले, चउपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा
सू७४२|दुपएसिए सत्तपएसिए जहा तिपएसिए अट्टपएसिए जहा दुपएसिए नवपएसिए जहा तिपएसिए दसपए- ७४३ |सिए जहा दुपएसिए, संखेजपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय सढे सिय अणड्डे, एवं असंखेजपएसिएवि, एवं अणंतपएसिएवि । परमाणुपोग्गला णं भंते ! किं सड्डा अणड्डा ?, गोयमा! सड्डा वा अणड्डा वा एवं जाव अणंतपएसिया ॥ (सूत्रं ७४३) __'परमाणु'इत्यादि, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति अनन्तत्वेऽपि तेषां सङ्घातभेदतोऽनव| स्थितस्वरूपत्वात् , विधानतस्त्वेकैकशः कल्योजा एवेति । 'पंचपएसिए जहा परमाणुपोग्गल'त्ति एकाग्रत्वात्कल्योज इत्यर्थः
11८८२॥ 'छप्पएसिए जहा दुप्पएसिए'त्ति व्यग्रत्वाद्वापरयुग्म इत्यर्थः, एवमन्यदपि ॥ 'संखेजपएसिए ण'मित्यादि, सङ्ख्यातप्रदेशि-||DI कस्य विचित्रसङ्ख्यत्वाद्भजनया चातुर्विध्यमिति । 'दुप्पएसिया ण'मित्यादि, द्विप्रदेशिका यदा समसङ्ख्या भवन्ति तदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org