SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ व्याख्या-1 विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्यां, जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवती-|| २० शतके प्रज्ञप्तिः त्यागमनं द्वाभ्यां गमनं त्वेकेनैवेति ॥ विंशतितमशते नवमः ॥२०-९॥ उद्देशः १० अभयदेवी सोपक्रमेतया वृत्तिः२ नवमोद्देशके चारणा उक्तास्ते च सोपक्रमायुष इतरे च संभवन्तीति दशमे सोपक्रमादितया जीवा निरूप्यन्त इत्ये | रा आत्मो पक्रमोत्पा. ॥७९५॥ |वंसम्बन्धस्यास्येदमादिसूत्रम् दादि सू | जीवा णं भंते ! किं सोवकमाउया निरुवकमाउया?, गोयमा ! जीवा सोवकमाउयावि निरुवक्कमाउयावि, ६८५-६८६ || नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोवक्कमाउया निरुवक्कमाउया, एवं जाव थ०, पुढविक्काइया जहा || जीवा, एवं जाव मणुस्सा, वाणमं० जोइसि० वेमा० जहा नेरइया ॥ (सूत्रं ६८५)॥ जीवा 'मित्यादि, 'सोवकमाउय'त्ति उपक्रमणमुपक्रमः-अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवं8 विधमायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे-“देवा नेरइयावि य असंखवासाउया य तिरिमणुया । | उत्तमपुरिसा य तहा चरिमसरीरा निरुवकमा ॥१॥ सेसा संसारत्था हवेज सोवक्कमाउ इयरे य । सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं ॥२॥" [देवा नैरयिका अपि चासङ्ख्यवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च ॥७९५॥ निरुपक्रमाः ॥१॥ शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥]] उपक्रमाधिकारादेवेदमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy