________________
नेरइया णं भंते ! किं आओवक्कमेणं उववजंति परोवक्कमेणं उवव० निरुवकमेणं उववजंति ?, गोयमा !! आओवक्कमेणवि उवव० परोवक्कमेणवि उववजंति निरुवक्कमेणवि उववजंति एवं जाव वेमाणियाणं । नेरह-2 या णं भंते ! किं आओवक्कमेणं उववटुंति परोवक्कमेणं उववहृति निरुवक्कमेणं उववटुंति ?, गोयमा! नो आओवक्कमेणं उबद्दति नो परोवक्कमेणं उवव. निरुवक्कमेणं उच्वति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उच्च०, सेसा जहा नेरइ० नवरं जोइसियवेमाणिया चयंति ॥ नेरइया णं भंते ! किं आइ-| हीए उवव० परिड्डीए उवव०१, गोयमा! आइड्डीए उवव० नो परिड्डीए उव० एवं जाव वेमाणियाणं । नेरइया णं 8 भंते ! किं आइडीए उववइ परिडीए उववदृइ ?, गोयमा ! आइडीए उच्च० नो परिड्डीए उव० एवं जाव|| वेमाणि, नवरं जोइसियवेमाणि० चयंतीति अभिलावो । नेर० भंते ! किं आयकम्मुणा उववजंति ? गो! | आयकम्मुणा उवव० परकम्मुणा उवव०? गो!आयकम्मुणा उवव० नो परकम्मुणा उवव० एवं जाव वेमाणि०, एवं उच्चटणादंडओवि । नेरइया णं भंते ! किं आयप्पओगेणं उववजह परप्पओगेणं उवव० १, गोयमा ! आयप्पओगेणं उव० नो परप्पयोगेणं उ० एवं जाव वेमाणि, एवं उबट्टणादंडओवि ( सूत्रं ६८६)॥
'नेरइए'इत्यादि, 'आओवक्कमेणं उववजंतित्ति आत्मना-स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्प-13 द्यन्ते नारकाः यथा श्रेणिकः, 'परोपक्रमेण' परकृतमरणेन यथा कूणिकः, 'निरुपक्रमण' उपक्रमणाभावेन यथा कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्तनाऽधिकारादिदमाह- 'नेरइए'इत्यादि,
SAGARCASSESAMACHAR
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org