________________
युर्न प्रकुर्वन्ति तक्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः, सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह-'नवरं सम्मे'त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वे एवान्तिमे समवसरणे स्तः, तेषां चायुर्वन्धो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किश्चिदप्यायुः प्रकुर्वन्तीति । 'पुढविकाइये'त्यादौ 'दुविहं आउयंति मनुष्यायुस्तिर्यगायुश्चेति, 'तेउलेस्साए न किंपि पकरेंति'त्ति अपर्याप्तकावस्थायामेव पृथिवीकायिकानां तद्भावात्तद्विगम एव चायुषो बन्धादिति, 'सम्मत्तनाणेसु न एकंपि आउयं पकरेंति'त्ति, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्वन्धो भवत्यल्पत्वात्तत्कालस्येति नैक्रमप्यायुर्बध्नन्ति तयोस्ते इति ॥ पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके-'कण्हलेसा ण'मित्यादि, यदा पञ्चेन्द्रियतिर्यश्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बन्नन्ति, सम्यग्दृशां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति । 'तेउलेसा जहा सलेस'त्ति, अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्तं, सलेक्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तु यदनभिमतं तन्निषेधनायाह-'नवरं अकिरियावाई'त्यादि, शेषं तु प्रतीतार्थत्वान्न व्या| ख्यातमिति ॥ त्रिंशत्तमशते प्रथमः ॥ ३०॥१॥ टू अणंतरोववन्नगा णं भंते! नेरइया किं किरियावादी? पुच्छा, गोयमा! किरियावादीवि जाव वेणइय
वादीवि, सलेस्सा णं भंते! अणंतरोववन्नगा नेरइया किं किरियावादी एवं चेव, एवं जहेव पढमुद्देसे नेरइयाणं वत्तवया तहेव इहवि भाणियवा, नवरं जं जस्स अत्थि अणंतरोववन्नगाणं नेरहयाणं तं तस्स भाणि
in Educon Internal
For Personal & Private Use Only
www.jainelibrary.org