________________
द्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति शेषाः षडेवेति। 'एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव वनाति, ह बन्धहेतुषु योगानामेव सद्भावात् , 'अबंधए वत्ति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति ॥ वेदनद्वारे-'मोसाहणिजबजाओ'त्ति निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य तु घातिकर्मणां क्षीण-IN | त्वाद्वेदनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जेत्यादि ॥ उदीरणाद्वारे-'आउयवेयणिजवजाओत्ति, अयमर्थःपुलाक आयुर्वेदनीयप्रकृती!दीरयति तथाविधाध्यवसायस्थानाभावात् , किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति,एवमुत्तरत्रापि यो याः प्रकृतीर्नोदीरयति स ताः पूर्वमुदीर्य बकुशादितां प्राप्नोति, स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तु पूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति ॥ 'उपसंपजहन्न'त्तिद्वारं, तत्रोपसम्पत् उपस. म्पत्तिः-प्राप्तिः 'जहन्न'त्ति हानं-त्यागः उपसम्पच्च हानं चोपसम्पद्धानं-किं पुलाकत्वादि त्यक्त्वा किं सकषायत्वादिकमुपसम्पद्यते इत्यर्थः, तत्र
पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति किं उवसंपज्जति ?, गोयमा ! पुलायत्तं जहति कसायकुसीलं वा अस्संजमं वा उवसंपज्जति, बउसे णं भंते! बउसत्तं जहमाणे किं जहति किं उवसंपज्जति?, गोयमा ! बउसत्तं जहति पडिसेवणाकुसीलं वा कसायकुसीलं वा असंजमं वा संजमासंजमं वा उवसंपज्जति, पडिसेवणाकुसीले णं भंते ! पडि पुच्छा, गोयमा ! पडिसेवणाकुसीलत्तं जहति बउसं वा कसायकुसीलं वा अस्संजमं वा संयमासंयम वा उवसंपज्जति, कसायकुसीले पुच्छा, गोयमा ! कसायकुसीलतं जहति पुलायं
ACCAKACHROCK:
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org