SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ व्याख्या- [णिज्जआउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेइ २२॥ (सूचं ७७२) पुलाए णं भंते ! कति कम्मप्प-||२५ शतके प्रज्ञप्तिः | गडीओ उदीरेति ?, गोयमा ! आउयवेयणिजवजाओ छ कम्मप्पगडीओ उदीरेइ । बउसे पुच्छा, गोयमा! उद्देशः६ अभयदेवी सत्तविहउदीरए वा अट्टविहउदीरए वा छबिहउदीरए वा, सत्त उदीरमाणे आउयवज्जाओ सत्त कम्मप्पगया वृत्तिः२/४ | पुलाकादेडीओ उदीरेति, अट्ठ उदीरमाणे पडिपुन्नाओ अट्ट कम्मप्पगडीओ उदीरेति, छ उदीरमाणे आउयवेयणिज्जव |बन्धवेदो॥९०३॥ जाओ छ कम्मपगडीओ उदीरेति, पडिसेवणाकुसीले एवं चेव, कसायकुसीले णं पुच्छा, गो०! सत्तविहउदी-|3|| जाओ दीरणा:सू दरए वा अट्टविहउदीरए वा छविहउदीरए वा पंचविहउदीरए वा, सत्त उदीरमाणे आउयवज्जाओ सत्त कम्म-6 ७७१-७७३ प्पगडीओ उदीरेति, अट्ट उदीरमाणे पडिपुन्नाओ अट्ट कम्मप्पगडीओ उदीरेति, छ उदीरेमाणे आउयवेयणि|| जवजाओ छ कम्मप्पगडीओ उदीरेति, पंच उदीरेमाणे आउयवेयणिजमोहणिज्जवजाओ पंच कम्मप्पगडीओ | उदीरेति । नियंठे णं पुच्छा, गोयमा ! पंचविहउदीरए वा दुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिज्जमोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरमाणे णामं च गोयं च उदीरेति । सिणाए पुच्छा, गोयमा ! दुविहउदीरए वा अणुदीरए वा, दो उदीरमाणे णामं च गोयं च उदीरेति २३ ॥ (सूनं ७७३) | __'आउयवजाओ'त्ति पुलाकस्यायुर्वन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति । 'बउसे'इत्यादि, त्रिभा.द * गाद्यवशेषायुषो हि जीवा आयुर्वनन्तीति त्रिभागद्वयादौ तन्न बघ्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कम्र्मणां ॥९०३॥ || बन्धका भवन्तीति, 'छविहं बंधेमाणा' इत्यादि, कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बध्नाति, अप्रमत्तान्तत्वात dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy