________________
64
व्याख्या- वा षउसं वा पडिसेवणाकुसीलं वा णियंठं वा अस्संजमं वा संयमासंयम वा उवसंपज्जति, णियंठे पुच्छा,||२५ शतके प्रज्ञप्तिः | गोयमा ! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमं वा उवसंपजति।सिणाए पुच्छा, गोयमा! उद्देशः६ अभयदेवी-&ासिणायत्तं जहति सिद्धिगतिं उवसंपन्जति २४ ॥ (सूत्रं ७७४) पुलाए णं भंते ! किं सन्नोवउत्ते होजा नोस
पुलाकादेया वृत्तिः२ नोवउत्ते होजा?, गोयमा ! णोसन्नोवउत्ते वा होजा सन्नोवउत्ते वा होजा । बउसे णं भंते ! पुच्छा, गोयमा!
ग्रहसंज्ञासन्नोवउत्ते वा होजा नोसन्नोवउत्ते वा होज्जा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे
हारेतराः ॥९०४॥ सिणाए य जहा पुलाए २५॥(सूत्रं ७७५) पुलाए णं भंते ! किं आहारए होजा अणाहारए होजा?, गोयमा!
सू ७७४आहारए होजा णो अणाहारए होजा, एवं जाव नियंठे। सिणाए पुच्छा, गोयमा! आहारए वा होजा अणा-12 हारए वा होज्जा २६॥ (सूत्रं ७७६) | 'पुलाए ण'मित्यादि, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसद्भावात् , एवं || यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन् , कषायकुशीलो हि विद्यमानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकं च निर्ग्रन्थभावं, निर्ग्रन्थस्तु कषायित्वं | वा स्नातकत्वं वा याति, स्नातकस्तु सिङ्ख्यत्येवेति । निर्ग्रन्थसूत्रे'कसायकुसीलं वा सिणायं वा' इह भावप्रत्ययलोपात्
४ ॥९०४॥ | कषायकुशीलत्वमित्यादि दृश्यं, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु || मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो, देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि
ASSASURESANSASTERS
KAASHAIRS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org