SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पुञ्चकोडी उक्को पुछकोडी, सेसं तहेव जाव भवादेसोत्ति, कालादे० जह० तेत्तीस सागरोवमाई दोहिं पुच| कोडीहिं अमहियाई उक्को० तेत्तीसं साग० दोहिवि पुचकोडीहिं अन्भहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा, एते तिन्नि गमगा सङ्घट्टसिद्धगदेवाणं । सेवं भंते ! २त्ति भगवं गोयमे जाव | विहरइ || (सूत्रं ७१५ ) ॥ २४-२४ ॥ समत्तं च चडवीसतिमं सयं ॥ २४ ॥ 'जहन्नेणं पलिओ मट्ठिइएस' त्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात्, 'उक्कोसेणं तिपलिओ मठिइएस'त्ति यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतस्त्रिपल्योपमायुष एवं तिर्यञ्चो भवन्ति तदनतिरिक्तं च देवायुर्बभ्रन्तीति, 'दो पलिओ माई' ति एकं तिर्यग्भवसत्कमपरं च देवभवसत्कं, 'छ पलिओ माई'ति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति, 'सो चेव अप्पणा जहन्नकालठिईओ जाओ' इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितैव, 'जहनेणं धणुहपुहुत्तं त्ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाई ति यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति ॥ सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे – 'जाहे व अप्पणा जहन्नका लट्ठिइओ भवई' त्यादौ 'नो सम्मामिच्छादिट्ठी' त्ति मिश्र दृष्टिर्निषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्य| स्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्यातां, जघन्यस्थि तेरन्ययोरभावा| दिति ॥ अथ मनुष्याधिकारे — 'नवरं आदिल्लएसु दोसु गमएस' इत्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्या - वगाहना उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु 'जहन्नेणं गाउय' मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च षड् गव्यूता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy