SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ त्कालभवान् हत्वास ठाणेस मुहं साहस्थितिसद्भावात तलाओ कायबाल व्याख्या न्युक्तानि इह तु त्रीणि, चतुर्थे गमे तु पार जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गन्यूते उक्त इह तु जघन्यत उत्कर्षतश्च गव्यू- २४ शतके प्रज्ञप्ति तम् , एवमन्यदप्यूह्यम् ॥ ईशानकदेवाधिकारे-'सातिरेगं पलिओवमं काय, ति ईशाने सातिरेकपस्योपमस्य जपन्य उद्देशः २४ अभयदेवी- स्थितिकत्वात् , तथा 'चउत्थगमए ओगाहणा जहन्मेणं धणुहपुत्रांति ये सातिरेकपल्योपमायुषस्तिय॑श्चः सुक्मांशोद्भवाः |वैमानिको. या वृत्तिः२ क्षुद्रतरकायास्तानपेक्ष्योक्तम् , “उक्कोसेणं साइरेगाइं दो गाउयाईति एतच्च यत्र काले सातिरेकगव्यूतमाना मनुष्या त्पाद: ॥८५१॥ भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा 'जेसु ठाणेसु गाउयंति सौधर्मदेवाधिकारे येषु स्थानेष्वसङ्ग्यातवर्षायुर्मनुष्याणां गव्यूतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकफ्ल्योपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यातवर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहनाभावादिति ॥ सनत्कुवरदेवाधिकारे-'जाहे य अप्पणा जहन्ने'त्यादी 'पंच लेस्साओ आदिल्लाओ कायबाओ'त्ति जघन्यस्थितिकस्तिर्यक् || सनत्कुमारे समुत्पित्सुर्जघन्यस्थितिसामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो भूत्वा मरणकाले पद्मलेश्यामासाद्य म्रियते ततस्तत्रोत्पद्यते, यतोऽप्रेतनभवलेश्यापरिणामे सति जीवः परभवं गच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति । 'लंतगाईणं जहाणे'त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, 'संघयणाई बंभलोए लंतएसु पंच आइल्लगाणि'त्ति छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात् , यदाह-"छेवढेण उ गम्मइ चत्तारि उजाव आइमा कप्पा । वड्डेज कप्पजुयलं संघयणे कीलियाईए ॥१॥” इति [सेवार्तेन तु गच्छति चतुर आद्यान् कस्पान यावत् ॥८५१॥ कीलिकादिषु संहननेषु कल्पयुग्मं वर्धयेत् ॥१॥] इति ॥"जहनेणं तिन्नि भवग्गणाईति आनतादिदेवो मनुष्येम्य | 55456257 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy