SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तिः ३५ शतके महायुग्मा सू०८५५ व्याख्या- स्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपि च बन्धकत्वाद् विमात्रवि | शेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभङ्गद्धयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विषअभयदेवी मस्थितेरभावात् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्धं, नवरं 'सेढिसयं ति ऋज्वायतश्रेणीप्रधानं शतं श्रेणीया वृत्तिः२ शतमिति ॥ चतुस्त्रिंशं शतं वृत्तितः समाप्तम् ॥ ३४ ॥ ॥९६४॥ यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा । तेषां ज्ञप्तिविनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसां, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥१॥ चतुर्विंशशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तु त एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्__ कह णं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं०-कडजुम्मकडजुम्मे १कडजुम्मतेओगे २ कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे ४ तेओगकडजुम्मे ५ तेओगतेओगे ६ तेओगदावरजुम्मे ७ तेओ४ गकलिओए ८दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे १२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदावरजुम्मे १५ कलियोगकलिओगे १६, से केण?णं भंते! एवं वुच्चइ सोलस महाजुम्मा प० तं०-कडजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जेणं TOHor tortortorok कक ॥९६४ ॥ in Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy