________________
कत्तिए अणगारे मुणिसुवयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाई चोदस पुवाई अहिज्जइ सा० २ बहूहिं चउत्थछट्ठट्ठमजाव अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवाल सवासाई सामन्नपरियागं पाउ - नइ पा० २ मासियाए संलेहणाए अत्ताणं झोसेई मा० २ सर्द्वि भत्ताइं अणसणाए छेदेति स० २ आलोइय| जाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसर विमाणे उवावायसभाए देवसयणिज्जंसि जाव सके देविदत्ताए उबवन्ने, तए णं से सके देविंदे देवराया अहुणोववण्णे, सेसं जहा गंगदत्तस्स जाव अंतं काहिति नवरं |ठिती दो सागरोवमाइं सेसं तं चैव । सेवं भंते १२ न्ति ॥ (सूत्रं ६१७ ) ॥ अष्टादशशते द्वितीयोद्देशकः ॥ १८-२ ॥
'तेण'मित्यादि ॥ 'णेगमपढमासणिए 'त्ति इह नैगमा - वाणिजकाः 'कज्जेसु य'त्ति गृहकरणस्वजनसन्मानादिकृत्येषु | ' कारणेसु' त्ति इष्टार्थानां हेतुषु - कृषिपशुपोषणवाणिज्यादिषु' कुहुंचेसु' त्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु 'एवं जहा रायप्पसेणइज्जे' इत्यादि, अनेन चेदं सूचितं- 'मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएस य आपुच्छणिजे | मेढी पमाणं आहारो आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए'त्ति तत्र 'मन्त्रेषु' पर्यालोचनेषु 'गुह्येषु' लज्जनीयव्यवहारगोपनेषु 'रहस्येषु' एकान्तयोग्येषु 'निश्चयेषु' इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु 'आपृच्छनीय: ' | प्रष्टव्यः किमिति ? यतोऽसौ 'मेढि 'त्ति मेढी - खलकमध्यवर्त्तिनी स्थूणा यस्यां नियमिता गोपतिर्धान्यं गाहयति तद्वद्यमा| लम्ब्य सकलनैगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा 'प्रमाण' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानाम| व्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाणं, तथा आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org