SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तिः । 'आलम्बनं रज्ज्वादि तद्वदापन दिनिस्तारकत्वादालम्बन, तथा चक्षुः-लोचनं तल्लोकस्य विविध कार्येषु प्रवृत्तिनिवृत्ति- २८शतक विषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति-'मेढिभूएइत्यादि, भूतशब्द उपमार्थ इति, 'जहा यंगदत्तोत्ति पोडश- उद्देश ३ अभयदेवी-3 शतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितस्तथाऽयं वाच्य इति ॥ अष्टादशशते द्वितीय उद्देशकः समाप्तिमगमत् ॥ माकन्दिका यावृत्तिः दाय श्रमणा नां मिथ्या॥७३९॥ * द्वितीयोद्देशके कार्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यते इत्येवंसम्बन्धस्यास्येवमादिसूत्रम् दुष्कृतं तेणं कालेणं २ रायगिहे नगरे होत्था वनओ गुणसिलए चेइए वन्नओ जाव परिसा पडिगया, तेणं कालेणं सू ६१८ तेणं स० समणस्स भगवओ महावीरस्स जाव अंतेवासी मागंदियपुत्ते माम अणगारे पगाभदए जहा मंडियपुत्ते जाव पज्जुवासमाणे एवं वयासी-से नूर्ण भंते ! काउलेस्से पुढविकाइए काउलेस्सेहितो पुढविकाइएहिंतो अणंतरं उच्चट्टित्ता माणुसं विग्गहं लभति मा०२ केवलं बोहिं बुज्झति के० २ तओ पच्छा सिज्झति पूजाव अंतं करेति, हंता मागंदियपुत्ता ! काउलेस्से पढविकाहए जाव अंतं करेति । से नूर्ण मंते! काउलेसे *आऊकाइए काउलेसेहितो आउकाइएहिंतो अणंतरं उच्चहित्ता माणुसं विग्गहं लभति मा० २ केवलं बोहि बुज्झति जाव अंतं करेति !, हंता मागंदियपुत्ता ! जाव अंतं करेति । से नूर्ण भंते ! काउलेस्से वनस्सहकार ॥७३९॥ दइए एवं चेव जाव अंतं करेति, सेवं भंते २ति मागंदियपुते अणगारे समर्ण भगवं महावीर जाव नर्मसिसा * जेणेव समणे निग्गंथे तेणेव उवागच्छति उवा २ समणे निग्गंथे एवं क्यासी-एवं खस्तु अजोकाउसेस्से। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy