________________
समत्तो ॥ २३५ ॥ एवं एत्थ पंचसुवि वग्गेसु पन्नासं उद्देसगा भाणियवा सवत्थ देवा ण उववज्जंतित्ति तिन्नि लेसाओ । सेवं भंते ! २ ॥ तेवीसइमं सयं समत्तं ॥ २३ ॥ ( सूत्र ६९२ )
'आलुए' त्यादि, तत्र 'आलुय'त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही' ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः 'अव 'त्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः 'पढ' त्ति | पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः 'मासवन्नी मुरगवन्नी यत्ति माषपणमुद्गपणप्रभृतिवल्लीविशेषविषयः पञ्चमः तन्नामक एवेति पञ्चैतेऽनन्तरोक्ता दशोदेशकप्रमाणा वर्गा दशवर्गाः यत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति ॥ त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ २३ ॥ प्राक्तनशतवन्नेयं, त्रयोविंशं शतं यतः । प्रायः समं तयो रूपं, व्याख्यातोऽत्रापि निष्फला ॥ १॥
व्याख्यातं त्रयोविंशं शतम्, अथावसरायातं चतुर्विंशं शतं व्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसङ्ग्रह
गाथाद्वयम् -
उववायपरीमाणं संघयणुच्चत्तमेव संठाणं । लेस्सा दिट्ठी णाणे अन्नाणे जोग उवओगे ॥ १ ॥ सन्नाकसायइंदियसमुग्धाया वेदणा य वेदे य । आउं अज्झवसाणा अणुबंधो कायसंवेहो ॥ २ ॥ जीवपदेजीवपदे जीवाणं दंडगंमि उद्देसो । चउवीसतिमंमि सए चउवीसं होंति उद्देसा ॥ ३ ॥ रायगिहे जाव एवं वयासी - णेरइयाणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org