________________
णविणासणं ति रजो-बातोपाटितं व्योमवर्ति रेणवश्च-भूमिस्थितपशिवस्तद्विनाशनं-तदुपशमक, 'सलिलोदगवासंति
१५ गोशाव्याख्याप्रज्ञप्तिः | सलिला:-शीतादिमहानद्यस्तासामिव यदुदक-रसादिगुणसांधादिति तस्य यो वर्षः स सलिलोदकवर्षोऽतस्तं, 'बद्ध
लकशते वैअभयदेवी
श्यायनतेमूले'त्ति बद्धमूलः सन् 'तत्थेष पइट्टिए'त्ति यत्र पतितस्तत्रैव प्रतिष्ठितः या वृत्तिः२
जोलेश्या तए णं अहं गोयमा ! गोसालेणं मखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा०, तए तस्स
सू ५४३ ॥६६५॥ कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छटुंछटेणं अणिक्खित्तेणं तवोकम्मेण उहूं
बाहामओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ आइचतेयतवियाओय से छप्पईओ सबओ समंता अमिनिस्सवंति पाणभूयजीवसत्तदयट्टयाए च णं पडियाओ २ तत्थेव २ शुजो २ पञ्चोकमेति, तए णं से गोसाले मंखलिपुत्से वेसियायणं बालसवस्सि पासति पा० २ ममं अंतियाओ सणियं २ पच्चोसका ममं० २ जेणेव वेसियायणे बालतवस्सी तेणेव उवा० २ वेसियायणं बालतवस्सि एवं बयासी-किं भवं मुणी मुणिए उदाहु जूयासेन्जायरए , तए णं से वेसियायणे बालतवस्सी गोसलिस्स मखलिपुत्तस्स
एयमई णो आढाति नो परियाणाति तुसिणीए संचिति, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बाल-10 ६ तवस्सि दोचपि तचंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेजायरए, तए णं से वेसियायणे बालत-8॥६६५॥
वस्सी गोसालेणं मंखलिपुत्तेणं दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पचोरुभति आ० २ तेयासमुग्घाएणं समोहन्नइ तेयासमुग्घाएणं समोहन्नित्ता सत्तदृपयाई पच्चोसका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org