SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ २जेणेव से तिलथंभए तेणेव उवा०२ तं तिलथंभगं सलेहयायं चेव उप्पाडेइ उ०२ एगंते एडेति, तक्खPणमेत्तं च णं गोयमा! दिवे अब्भवद्दलए पाउब्भूए, तए णं से दिवे अब्भवद्दलए खिप्पामेव पतणतणाएति २खिप्पामेव पविजुयाति २ खिप्पामेव नच्चोदगं णातिमट्टियं पविरलपफुसियं रयरेणुविणासणं दिवं सलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पञ्चायाए तत्थेव बद्धमूले तत्थेव पतिहिए, ते य सत्त तिलपुष्फजीवा उद्दाइत्ता २ तस्सेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया (सूत्रं ५४२)॥ _ 'पढमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपोषी शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्पबुट्टिकायंसित्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुकार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापि विहरतां न दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेनं पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिजमाणे'त्ति हरितक इतिकृत्वा 'रेरिजमाणे'त्ति अतिशयेन राजमान इत्यर्थः । 'तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदे-| कादिक वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए'त्ति तिलफलिकायां 'ममं पणिहाए'त्ति मां प्रणिधाय-मामाश्रित्यायं मिथ्यावादी भवत्वितिविकल्पं कृत्वा, 'अब्भवद्दलए'त्ति अभ्ररूपं वारो-जलस्य दलिकं-कारणमभ्रवादलकं 'पतणतणायइत्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नच्चोदगंति नात्युदकं यथा भवति 'नाइमट्टियंति नातिकई मं यथा भवतीत्यर्थः 'पविरलपप्फुसियंति प्रविरलाः प्रस्पृशिका-विनुषो यत्र तत्तथा, 'रयरे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy