________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः२/ ॥६६॥
१५गोशालकशते तिलस्तम्बा धिकार सू ५४२
नापितेन 'पणियभूमीए'त्ति पणितभूमौ-भाण्डविश्रामस्थाने प्रणीतभूमौ वा-मनोज्ञभूमौ 'अभिसमन्नागए'त्ति मिलितः 'एयमढे पडिसुणेमित्ति अभ्युपगच्छामि, यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतयाऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति । 'पणियभूमीए'त्ति पणितभूमेरारभ्य प्रणीतभूमौ वा-मनोज्ञभूमौ विहृतवानिति योगः, अणिच्चजागरियं ति अनित्यचिन्तां कुर्वन्निति वाक्यशेषः।
तए णं अहं गोयमा ! अन्नया कदायि पढमसरदकालसमयंसि अप्पवुट्टिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगाम नगरं संपट्टीए विहाराए, तस्स णं सिद्धत्थस्स गामस्स नगरस्स कुम्मारगामस्स नगरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिजमाणे |सिरीए अतीव २ उवसोभेमाणे २ चिट्ठह, तए णं गोसाले मंखलिपुत्ते तं तिलथंभगं पासइ २ ममं |वं० नमं०२ एवं वयासी-एस णं भंते ! तिलथंभए किं निप्फजिस्सह नो निप्फजस्सति !, एए य सत्त तिलपुप्फजीवा उदाइत्ता २ कहिं गच्छिहिंति कहिं उववजिहिंति ?. तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! एस णं तिलथंभए निष्फजिस्सइ नो न निप्फन्जिस्सइ, एए य सत्त तिलपुप्फजीवा उदाइत्ता २ एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाइस्संति, तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमद्वं नो सद्दहति नो पत्तियति नो रोएइ एयमझु असदहमा० अपत्तिय० अरोएमाणे ममं पणिहाए अयण्णं मिच्छावादी भवउत्तिकट्ठ ममं अंतियाओ सणियं २ पचोसका
ववजिहिंति,
मह, एए य स
गोसाले
॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org