SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७८२ ॥ गचक्कगपंचगसंजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्ठपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जहा चउपएसियस्स । दसपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते एकगदुयगतियगचउक्कग पंचग संजोए दोन्नि सत्ततीसा भंगसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाव चउप्पएसियस्स । जहा दसपएसिओ एवं संखेज्जपए सिओवि, एवं असंखेज्जपएसिओवि, सुहुमपरिणओवि अणतपएसिओवि एवं चैव ॥ (सूत्रं ६६८) 'परमाणु' इत्यादि, 'एगवन्ने त्ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यं, 'दुफासे' त्ति शीतोष्णस्त्रि| ग्धरुक्षाणामन्यतरस्या विरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगाइ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ॥ 'दुपएसिए णमित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र च कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे त्वेकः, रसेष्वेकत्वे पश्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जइतिफासे' इत्यादि 'सधे सीए' त्ति प्रदेशद्वयमपि शीतं १, तस्यैव | द्वयस्य देश एक इत्यर्थः स्निग्धः २ देशश्च रूक्षः ३ इत्येको भङ्गकः एवमन्येऽपि त्रयः सूत्रसिद्धा एव चतुःस्पर्शे त्वेक एव, एवं चैते स्पर्शभङ्गा सर्वेऽपि मीलिता नव भवन्तीति ॥ 'तिपएसिए' इत्यादि, 'सिय कालए 'त्ति त्रयाणामपि प्रदे Jain Education International For Personal & Private Use Only २० शतके उद्देशः ४ इन्द्रियोपच यः सू ६६७ परमाण्वा दिवर्णादि सू ६६८ ॥७८२ ॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy