________________
व्याख्याप्रज्ञप्तिः
या वृत्तिः२
॥९१९॥
|| वल्गनादिः, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम् , 'आतुरे'त्ति आतुरत्वे का२५ शतके सति, आतुरश्च बुभुक्षापिपासादिबाधितः, 'आवईय'त्ति आपदि सत्यां, आपच्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् | उद्देशः ७ प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्तिः, भावापद् ग्लानत्वमिति, 'संकिण्णे'त्ति प्रतिसेवादि सङ्कीर्णे स्वपक्षपरपक्षब्याकुले क्षेत्रे सति, 'संकिय'त्ति क्वचित्पाठस्तत्र घ शङ्किते-आधाकादित्वेन शङ्कितभक्तादिविषये, | सू ७९९ निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र च तिन्तिणत्वे सति, तच्चाहाराद्यलाभे सखेदं वचनं, 'सहसकारे'त्ति सहसाकारे सति-आकस्मिकक्रियायां, तथा च-"पुचि अपासिऊणं पाए छूढंमि जं पुणो पासे । न तरइ नियत्तेउं पायं सहसाकरणमेयं ॥१॥" इति, "भयप्पओसा यत्ति भयात्-सिंहादिभयेन प्रतिसेवा भवति, तथा प्रद्वेषाच्च, प्रद्वेषश्चक्रोधादिः, 'वीमंस'त्ति विमर्शात्-शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति ॥ 'आकंपइत्ता'गाहा, आकम्प्य-आवर्जितः सन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यतीतिबुद्ध्याऽऽलोचनाऽऽचार्य वैयावृत्त्यकरणादिनाऽऽवर्ण्य यदालोचनमसावालोचनादोषः 'अणुमाणइत्त'त्ति अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुद|ण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दोषः, एवं 'जं दिटुंत्ति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति 'बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वात् , 'सुहुमं वत्ति सूक्ष्ममेवातिचारजातमालोच
Him९१९॥ | यति, यः किल सूक्ष्म तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं ति छन्नं
१ पूर्वमदृष्ट्वा पादे त्यक्ते ( प्रसारिते ) यत्पुनः पश्यति न च पादं निवर्तयितुं शक्नोति एतत्सहसाकरणम् ॥ १॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org