SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ व्याख्या नानाविधं चतस्रो लेश्यास्त्रिविधा दृष्टिः त्रीणि ज्ञानान्यवश्यं अज्ञानानि च भजनया योगादीनि पञ्च पदानि प्रतीतानि समुद् २४ शतके प्रज्ञप्तिः पाता आद्याः पञ्च वेदना द्विविधा वेदोनपुंसकवर्जः स्थितिर्दश वर्षसहस्राणि जघन्या इतरातुसातिरेक सागरोपमं शेषद्वारद्वयं उद्देशः१७ अभयदेवी- तु प्रतीतं संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थे' त्यादि ॥ नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या, ॥ १८-१९ या वृत्तिः२४ 'ओगाहणा जहा ओगाहणासंठाणे'त्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं . देवानामवगाहना-"भवणवणजोइसोहम्मीसाणे सत्त हुंति रयणीओ। एकेक्कहाणि सेसे दुदुगे य दुगे चउक्के य॥१॥” इत्यादि ॥८४२॥ दः सू भवनपतिवानमन्तरज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति रत्नयः। एकैकरनिहानिः शेषेषु द्वयोर्द्वयोश्च द्वयोश्चतुष्के च ॥१॥]||१०८-७११ || 'जहा ठितिपए'त्ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति ॥ चतुर्विंशतितमशते विंशतितमः ॥२४-२०॥ अथैकविंशतिसमे किश्चिल्लिख्यतेमणुस्सा णं भंते ! कओहिंतो उवव० किं नेरइएहिंतो उवव० जाव देवेहिंतो उवव० १, गोयमा!णेरहएहितोवि उवव० जाव देवेहिंतोवि उव०, एवं उववाओ जहा पंचिंदियतिरिक्खजोणिउद्देसए जाव तमापुर| विनेरइएहिंतोवि उववजंति णो अहेसत्तमपुढविनेरइएहिंतो उवव०, रयणप्पभपुढविनेरइए णं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवतिकाल. १,गोयमा ! जह० मासपुहत्तद्वितीएसु उक्कोसेणं पुत्वकोडी आउएसु अवसेसा वत्तवया जहा पंचिंदियतिरिक्खजो उववजंतस्स तहेव नवरंपरिमाणे जहएको वा दोवा. ॥८४२॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy