________________
तिनि घाउकोसेणं संखेज्जा उववजंति, जहा तहिं अंतोमुहत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेजा सेसं तं चेव ९॥ जहा रयणप्पभाए वत्तवया तहा सकरप्पभाएवि वत्तवया नवरं जहन्नेणं वासपुहुत्तढिइएसु उकोसेणं पुत्वकोडि, ओगाहणा लेस्साणाणहितिअणुबंधसंवेहं णाणत्तं च जाणेजा जहेव तिरिक्खजोणियउद्देसए एवं जाव तमापुढविनेरइए ९॥जह तिरिक्खजोणिएहितो उववजति किं एगिदियतिरिक्खजोणिएहितो उवव० जाव पंचिंदियतिरिक्खजोणिएहिं उवव०१,गोयमा ! एगिदियतिरिक्खजोणिए भेदो जहा पंचिंदियतिरिक्खजोणिउद्देसए नवरं तेउवाऊ पडिसेहेयवा, सेसं तं चेव जाव पुढविक्काइए णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति?, गोयमा ! जहन्नेणं अंतोमुहुत्तहितिएसु उकोसेणं पुषकोडीआउ| एमु उवव०, ते णं भंते ! जीवा एवं जच्चेव पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स पुढविकाइयस्स वत्तवया सा चेव इहवि उववजमाणस्स भाणियचा णवसुवि गमएसु, नवरं ततियछट्टणवमेसु गमएम परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा उवव०, जाहे अप्पणा जहन्नकालहितिओ भवति ताहे पढमगमए अज्झवसाणा पसत्थावि अप्पसत्थावि वितियगमए अप्पसत्था ततियगमए पसत्था भवंति सेसं तं चेव निरवसेसं ९॥जइ आउक्काइए एवं आउक्काइयाणवि, एवं वणस्सइकाइयाणवि, एवं जाव चउरिंदिया-15 णवि, असन्निपंचिंदियतिरिक्खजोणियसन्निपंचिंदियतिरिक्खजोणियअसन्निमणुस्ससन्निमणुस्साण य एते सबेवि जहा पंचिंदियतिरिक्खजोणियउद्देसए तहेव भाणियबा, नवरं एयाणि चेव परिमाणअज्झवसाणणा
MAHARASHTRA
dain Education International
For Personal & Private Use Only
www.jainelibrary.org