________________
| २४ शतके उद्देशः२१ मनुष्योत्पादासू७१२
व्याख्या-18||णत्ताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि सेसं तहेव निरवसेसं ॥ जइ देवेहिंतो प्रज्ञप्तिः
उवव० किं भवणवासिदेवेहिंतो उवव० वाणमंतर. जोइसिय० वेमाणियदेवेहिंतो उवव० १, गोयमा ! अभयदेवी
भवणवासी जाव वेमाणिय०, जइ भवण किं असुरजाव थणिय?, गोयमा ! असुर जाव थणिय०, असुरया वृत्तिः२/
कुमारे णं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति०१, गोयमा! जह• मासपुहत्तहितिएसु ॥८४३॥ उक्कोसेणं पुवकोडिआउएसु उवव०, एवं जच्चेव पंचिंदियतिरिक्खजोणिउद्देसए वत्तवया सच्चेव एत्थवि भाणि
| यवा, नवरं जहा तहिं जहन्नगं अंतोमुहत्तद्वितीएसु तहा इहं मासपुहुत्तहिईएसु, परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववजंति, सेसं तं चेव, एवं जाव ईसाणदेवोत्ति, एयाणि चेव णाणत्ताणि सणंकुमारादीया जाव सहस्सारोत्ति जहेव पंचिंदियतिरिक्खजोणिउद्देसए, नवरं परिमाणं जह. एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा उववजंति, उववाओ जहन्नेणं वासपुहत्तहितिएसु उक्कोसेणं पुचकोडीआउएसु उवव०, सेसं तं चेव संवेहं वासपुहुत्तं पुत्वकोडीसु करेजा ॥ सणंकुमारे ठिती चउगुणिया अट्ठावीसं सागरोवमा भवंति, माहिंदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीसं लंतए छप्पन्नं महासुक्के अट्ठसहि सहस्सारे बावत्तरि सागरोवमाइं एसा उक्कोसा ठिती भणियवा जहन्नहितिपि चउ गुणेज्जा ९॥ आणयदेवे णं भंते ।। जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति०१. गोयमा ! जहन्नेणं वासपुहुत्तहितिएसु उवव० उक्को | सेणं पुच्चकोडीठितीएसु, ते णं भंते ! एवं जहेव सहस्सारदेवाणं वत्तवया नवरं ओगाहणा ठिई अणुबंधो
SHOCALSAAMSANSACARLS
Pाभवति, माहिदे तावासपुहुत्तं पुवकोडीसओ जहन्नेणं वासपुहत्ता नवरं परिमाण
॥८४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org