SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २० शतके उद्देशः १ द्वीन्द्रियादीनां शरीरबन्धादि सू ६६२ व्याख्या- | उवक्खातिजंति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति, जेसिपि णं जीवाणं ते जीवा एवमा प्रज्ञप्तिः | हिजति तेसिंपिणं जीवाणं अत्थेगतियाणं विनाए नाणत्ते अत्थेगतियाणं नो विण्णाए नो नाणत्ते, उववाओ अभयदेवी सबओ जाव सबट्टसिद्धाओ ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई छस्समुग्धाया केवलिया वृत्तिः२/ | वजा उबट्टणा सवत्थ गच्छंति जाव सबसिद्धति, सेसं जहा बेंदियाणं । एएसि णं भंते ! बेइंदियाणं पंचि॥७७४॥ दियाणं कयरे २ जाव विसेसाहिया वा?, गोयमा ! सवत्थोवा पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया। सेवं भंते ! सेवं भंते ! जाव विहरति ॥ (सूत्रं ६६२)॥२०-१॥ ___ तत्र 'बेइंदिय'त्तिद्वीन्द्रियादिवक्तव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासे'त्ति आकाशाद्यर्थों द्वितीयः, 'पाणवहे'त्ति प्राणातिपाताद्यर्थपरस्तृतीयः, 'उवचए'त्तिश्रोत्रेन्द्रियाद्युपर्यार्थश्चतुर्थः, परमाणुवक्तव्यतार्थः पञ्चमः, 'अंतर'त्ति रत्नप्रभाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्ठः, 'बंधे'त्ति जीवप्रयोगादिबन्धार्थः सप्तमः, 'भूमी'ति कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण'त्ति विद्याचारणाद्यर्थो नवमः, 'सोवक्कमा जीव'त्ति सोपक्रमालियुषो निरुपकमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहे' इत्यादि, 'सिय'त्ति स्यात् कदाचिन्न सर्वदा 'एगयओ'त्ति एकतः-एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' 'साधारणशरीरम्' अनेकजीवसामान्य बन्नन्ति प्रथमतया तत्यायोग्यपुद्गलग्रहणतः 'ठिई जहा पनवणाए'त्ति तत्र त्रीन्द्रियाणामुत्कृष्टा एकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्त, 'चत्तारि नाण'त्ति पञ्चेन्द्रि ॥७७४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy