SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ SERECORRENESS याणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति, 'अत्थेगइयाणं'ति सज्ञिनामित्यर्थः 'अत्थेगहया ४ पाणाइवाए उवक्खाइजंति'त्ति असंयताः 'अत्थेगइया नो पाणाइवाए उवक्खाइजति'त्ति संयताः 'जेसिपि णं जीवा ण'मित्यादि येषामपि जीवानां सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवानामस्त्ययमों यदुतैकेषां सज्ञिनामित्यर्थः 'विज्ञातं'प्रतीतं 'नानात्वं' भेदो यदुतैते वयं वध्यादय एते तु वधकादय इति, अस्त्येकेषां-असज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति ॥ विंशतितमशते प्रथमः ॥२०-१॥ | प्रथमोद्देशके द्वीन्द्रियादयःप्ररूपितास्ते चाकाशाद्याधाराभवन्त्यतो द्वितीये आकाशादि प्ररूप्यते इत्येवंसम्बद्धस्यास्ये| दमादिसूत्रम्" कहविहे णं भंते ! आगासे प० ?, गोयमा ! दुविहे आगासे प०, तं०-लोयागासे य अलोयागासे य, लोयागासेणं भंते ! किं जीवा जीवदेसा?, एवं जहा वितियसए अत्थिउद्देसे तह चेव इहवि भाणियवं, नवरं अभिलावो जाव धम्मत्थिकाएणं भंते ! केमहालए प०१, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलत्थिकाए । अहेलोए णं भंते ! धम्मत्थिकायस्स केवतियं ओगाढे ?, गोयमा ! सातिरेगं अद्धं ओगाढे, एवं एएणं अभिलावेणं जहा बितियसए जाव ईसिपम्भारा णं भंते ! पुढवी लोयागासस्स किं संखेजइभागं० ओगाढा ? पुच्छा, गोयमा! नो संखेजइभागं ओगाढा असंखेजइभागं ओगाढा नो संखेज्जे भागे ओगाढा नो असंखेने भागे नो सबलोयं ओगाढा सेसं तं चेव ॥ (सूत्रं ६६३) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy