SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ व्याख्या __'कतिविहे इत्यादि, नवरं 'अभिलावोत्ति अयमर्थः-द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् |२० शतके प्रज्ञप्तिः 'धम्मत्थिकाए णं भंते !' इत्यादिरालापकसूत्रं च नवरं-केवलं 'लोयं चेव फुसित्ताणं चिट्ठईत्ति एतस्य स्थाने 'लोयं चेव उद्देशः २ अभयदेवी-8 ओगाहित्ताणं चिट्ठई' इत्ययमभिलापो दृश्य इति ॥ अथानन्तरोक्तानां धर्मास्तिकायादीनामेकाथिकान्याह | आकाशाया वृत्तिः२ धम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा पन्नत्ता, तंजहा दिः सु६६३ धर्मास्तिका ॥७७५॥ धम्मेइ वा धम्मत्थिकायेति वा पाणाइवायवेरमणाइ वा मुसावायवेरमणेति एवं जाव परिग्गहवेरमणेति | याद्यभिववा कोहविवेगेति वा जाव मिच्छादसणसल्लविवेगेति वाईरियासमितीति वा भासासमिए एसणासमिए आया चनानि णभंडमत्तनिक्खेवण. उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणगुत्तीति वा वइगु-18 सू ६६४ त्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सवे ते धम्मत्थिकायस्स अभिवयणा, अधम्मत्थिकाय|स्स णं भंते ! केवतिया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा प०, तं०-अधम्मेति वा अधम्मथिकाएति वा पाणाइवाएति वा जाव मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपासवणजावपारिहावणियाअस्समितीति वा मणअगुत्तीति वा वइअगुत्तीति वा कायअगुत्तीति वा जे यावन्ने ॥७७५॥ तहप्पगारा सवे ते अधम्मत्थिकायस्स अभिवयणा, आगासत्थिकायस्स णं पुच्छा, गोयमा ! अणेगा अभिवयणा प० तं०-आगासेति वा आगासत्थिकायेति वा गगणेति वा नभेति वा समेति वा विसमेति वा खहेति वा विहेति वा वीयीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिड्डेत्ति वा झुसिरेति वा मग्गेति CAMERASARASHISA 49 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy