SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ एवं चतुर्थोऽपि, तृतीये तु न बनात्यायुस्तदबन्धकाले पुनर्भन्स्यत्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्तव्येति ॥ 'बंधिसयंति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् ॥ पड्विंशं शतं वृत्तितः परि-1 समाप्तमिति ॥ २६॥ येषां गौरिव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणाझुधसभाग्रामाजिरं राजयेद् , ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूरयः॥१॥ ॥ अथ सप्तविंशतितमं शतकम् ॥ LOCUSERSONAGACAS दिजीवेणं भंते! पाव करिसु न करेंति न करिसुन कराभिलावेणं जच्चे व्याख्यातं षविंशं शतं, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूता-|| |दिकालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्-. ___जीवे णं भंते! पावं कम्मं किं करिमु करेन्ति करिस्संति ११ करिंसु करेंति न करिस्संति २१ करिंसु न | | करेंति करिस्संति ३१ करिंसु न करेंति न करेस्संति ४१, गोयमा! अत्थेगतिए करिंसु करेंति करिस्संति ? अत्थे० करिंसु करेंति न करिस्संति २ अत्थेकरिंसु न करेंति करेस्संति ३ अत्थेगतिए करिसुन करति न | करेस्संति। सलेस्से णं भंते! जीवे पावं कम्म एवं एएणं अभिलावेणं जच्चेव बंधिसए वत्तचया सच्चेष निरवसे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy