________________
अट्ठासीतिं वासहस्साहं यारसहिं राइंदिएहिं अन्भहियाई एवतियं एवं संवेहो उवजुजिऊण भाणियबो९॥ जइ वाउक्काइएहिंतो वाउकाइयाणवि एवं चेव णव गमगा जहेव तेउक्काइयाणं णवरं पडागासंठिया प० संवेहो वाससहस्सेहिं कायघो तइयगमए कालादे० जहा बावीसं वाससहस्साइं अंतोमुत्तमम्भहियाई उक्कोसेणं एगं वाससयसहस्सं एवं संवेहो उवजुंजिऊण भाणियचो ॥ जइ वणस्सइकाइएहिंतो उवव० वणस्सइकाइयाणं आउकाइयगमगसरिसा णव गमगा भाणियबा नवरंणाणासंठिया सरीरोगाहणा प० पढमएसु पच्छिल्लएसु य तिसु गमएसु जह• अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं मझिल्लएर |तिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियवा तइयगमे कालादेसेणं जहन्नेणं बावीसं बास-18 सह. अंतोमुहुसमन्भहियाई उक्कोसेणं अट्ठावीसुसरं वाससयसहस्सं एवतियं एवं संवेहो उवजुजिऊण भाणियबो (सूत्रं ७०१)॥
तत्र च 'जहा वकंतीए'त्ति इत्यादिना यत्सूचितं तदेवं दृश्य-किं एगिदियतिरिक्खजोणिएहिंतो उववजति जाव |पंचिंदियतिरिक्खजोणिएहिंतो उववजति ?, गोयमा ! एगिदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिएहिंतोवि उववजति'इत्यादि, तृतीये गमे 'नवरं जहन्नेणं एक्को वे'त्यादि प्राकनगमयोरुसित्सुबहुत्वेनासङ्ग्येया एवोत्पद्यन्त इत्युक्तम् इह तत्कृष्टस्थितय एकादयोऽसङ्ख्येयान्ता उत्पद्यन्ते उत्कृष्टस्थितिपूत्पित्सूनामल्पत्वेनैकादीनामप्युत्पादसम्भ| वात् , 'उकोसेणं अह भवग्गहणाईति, इहेमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थिति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org