________________
२४ शतके उद्देशः१२ पृथ्व्याउ. त्पाद: सू७०१
व्याख्या. भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसङ्ख्येयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ प्रज्ञप्तिः
भवग्रहणान्युक्तानि, एवमुत्तरत्रापि भावनीयमिति, 'छावत्तरि वाससयसहस्सं'ति द्वाविंशतेर्वर्षसहस्राणामष्टाभिअभयदेवी
नवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्ष भवतीति १७६०००, चतुर्थे गमे 'लेसाओ तिन्नित्ति जघन्यस्थिया वृत्तिः२
तिकेषु देवो नोत्पद्यते इति तेजोलेश्या तेषु नास्तीसि, षष्ठे गमे 'उक्कोसेणं अट्ठासीई वाससहस्साई'इत्यादि तत्र 5 ॥८२५॥ जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिवर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि
चान्तर्मुहूर्तानीति, नवमे गमे 'जहन्नेणं चोयालीसं'ति द्वाविंशतेवर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति ॥ एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवाप्कायिकेभ्य उत्पाद्यते'जइ आउक्काइए'त्यादि, 'चउक्कओ भेदो'त्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् 'संवेहो तइयछट्टे'त्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टे च तस्मिन् विशेषोऽस्तीति दर्यते, तत्र च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमाष्टमेष्वेकपक्षे नवमे तु गमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात् , 'सेसेसु चउसु गमएसुत्ति शेषेषु चतुर्पु गमेषुप्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्ख्येयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् । 'तइयगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साईति पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात् , 'अंतोमुहुत्तमभहियाईति अप्कायिकस्य तत्रोत्पित्सोरोधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहर्त्तस्थितिकत्वात् ,
अष्टौ भवग्रहणानि, सेसेसु चउसु गमतरभावात् । 'तातो
॥८२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org