________________
२४ शतके उद्देशः१२ पृथ्व्याउ. त्पाद सू ७०१
उववजित्तए से णं भंते ! केवइकालद्वितीएसु उववजिज्जा ?, गोयमा ! जहन्नेणं अंतोमुहत्तहिती० उक्कोसेणं व्याख्याप्रज्ञप्तिः
बावीसंवाससहस्सट्टि० उवव०, एवं पुढविक्काइयगमगसरिसा नव गमगा भाणियवा ९, नवरं थिबुगबिंदुस
ठिए, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त वाससहस्साई, एवं अणुबंधोवि एवं तिसुवि गमएसु, ठिती या वृत्तिः२४ संवेहो तइयछट्ठसत्तमट्ठमणवमगमेसु भवादेसेणं जह० दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, से
सेसु चउसु गमएसु जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंखेजाई भवग्गहणाई, ततियगमए कालादेसेणं ॥८२०॥
जहन्नेणं यावीसंवाससहस्साइं अंतोमुहुत्तमन्भहियाई उक्कोसेणं सोलसुत्तरं वाससयसहस्सं एवतियं, छठेगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहत्तमभहियाई उकोसेणं अट्ठासीतिं वाससहस्साई चाहिं अंतोमुहत्तेहिं अन्भहियाई एवतियं०, सत्तमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साइं अंतोमहत्तमम्भातियाई उक्कोसेणं सोलसुत्तरवाससयसहस्सं एवतियं०,अहमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साई अंतोमुहत्तमभहियाइं उक्कोसेणं अट्ठावीसं वाससहस्साई चउहिं अंतोमुहुत्तेहिं अन्भहियाइं एवतियं०, णवमे गमए भवादेसेणं जहन्नेणं दोभवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहन्नेणं एकूणतीसाइं वाससहस्साई उक्कोसणं सोलसुत्तरं वाससयसहस्सं एवतियं०, एवं णवसुवि गमएसु आउकाइयठिई जाणियवा९॥जइ तेउक्काइएहिंतो उवव० तेउक्काइयाणवि एस चेव वत्तवया नवरं नवसुवि गमएसु तिन्नि लेस्साओ तेउक्काइयाणं सुईकलावसंठिया ठिई जाणियवा तईयगमए कालादे०जह बावीसं वाससह अंतोमुहुत्तमन्भहि उक्कोसेणं
॥२४॥
CO
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org