________________
गोयमा! बंधी न बंधइ न बंधिस्सइ २॥ कण्हपक्खिए णं भंते ! जीवे पावं कम्म पुच्छा, गोयमा! अत्थेगतिए
बंधी पढमबितिया भंगा। सुक्कपक्खिए णं भंते! जीवे पुच्छा, गोयमा! चउभंगो भाणियवो ॥ (सूत्रं ८१०) ६ सम्मद्दिट्ठीणं चत्तारि भंगा, मिच्छादिट्ठीणं पढमवितिया भंगा, सम्मामिच्छादिट्टीणं एवं चेव । नाणीण
चत्तारि भंगा, आभिणिबोहियणाणीणं जाव मणपज्जवणाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं ५, अन्नाणीणं पढमबितिया, एवं मइअन्नाणीणं सुयअन्नाणीणं विभंगणाणीणवि ६। आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताणं पढमबितिया नोसन्नोवउत्ताणं चत्तारि ७ । सवेदगाणं पढमवितिया, एवं इत्थिवेदगा पुरिसवेदगा नपुंसगवेदगावि, अवेदगाणं चत्तारि ॥ सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसायिस्सवि मायाकसायिस्सवि लोभकसायिस्सवि चत्तारि भंगा, अकसायी णं भंते ! जीवे पावं कम्मं किं बंधी? पुच्छा, गोयमा! अत्थेगतिए बंधी न बंधइ बंधिस्सइ ३ अत्थे- गतिए बंधी ण बंधइ ण बंधिस्सइ ४ । सजोगिस्स चउभंगो, एवं मणजोगस्सवि वइजोगस्सवि कायजोगस्सवि, अजोगिस्स चरिमो, सागारोवउत्ते चत्तारि, अणागारोवउत्तेवि चत्तारि भंगा ११॥ (सूत्रं ८११) । | 'जीवा य' इत्यादि, 'जीवा य'त्ति जीवाः प्रत्युद्देशक बन्धवक्तव्यतायाः स्थानं, ततो लेश्याः पाक्षिकाः दृष्टयः अज्ञानं ज्ञानं सज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानं, तदेवमेतान्येकादशापि स्थानानीति गाथार्थः ॥ तत्रानन्तरोत्पन्नादिविशेषविरहितं जीवमाश्रित्यैकादशभिरुक्तरूपैरवन्धवक्तव्यतां प्रथमोद्देशकेऽभिधातुमाह-'तेण'मित्यादि
S5564669545454COLOCAUSA
dain Education International
For Personal & Private Use Only
www.jainelibrary.org