________________
व्याख्या. ॥ द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः शतं परमाणवः द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमा- ||२५ शतके प्रज्ञप्तिः
त्रा एव वणुकास्तु विंशत्युत्तरं शतमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या ॥ अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि उद्देशः४ अभयदेवी-18 चिन्त्यते-'एएसि णमित्यादि, एगपएसोगाढाणं दुपएसोगाढाणं'ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिक
द्रव्याद्यर्थया वृत्तिः२|| स्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु व्यणुकादयोऽनन्ताणुकान्ताः, 'विसेसाहिय'त्ति समधिकाः न तु द्विगुणादय
तयाऽल्प.
वहुत्वं सू ॥८७९॥ इति । वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः २ उत्तरोत्तरास्तथाविधस्वभाव
७४१ त्वाव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्शविशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वे दशगुणान् यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्ख्येयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्ख्येयगुणा बहव इति, एतदेवाह-'एगगुणकक्खडेहितो' इत्यादि ॥ अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह
एएसि णं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेज अणंतपएसियाण य खंधाणं दवट्टयाए पएस० दबहपएसट्टयाए कयरे २जाव विसेसाहिया वा?,गोयमा सवत्थोवा अणंतपएसिया खंधा दबट्टयाए परमाणुपोग्गला वट्टयाए अणंतगुणा संखेज्जपएसिया खंधा दवट्टयाए संखेजगुणा असंखेजपएसिया खंधा दबट्टयाए असंखेजगुणा, पएसट्टयाए सव्वत्थोवा अणंतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाए अणंतगुणा ॥८७९॥
संखेजपएसिया खंधा पएसट्टयाए संखेजगुणा असंखेजपएसिया खंधा पएसट्टयाए असंखेजगुणा, दघट्टपएस-10 IMयाए सवत्थोवा अणंतपएसिया खंधा दवट्टयाए ते चेव पएसट्टयाए अणंतगुणा परमाणुपोग्गला दबट्ठपएसह
jalt Education International
For Personal & Private Use Only
www.jainelibrary.org