SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ बहया. संखेजपएसोगाढहिंतो पोग्गलेहितो असंखेजपएसोगाढा पोग्गला पएसट्टयाए बया। एएसिणं भंते ! एगसमयहितीयाणं दुसमयहितीयाण य पोग्गलाणं दवट्ठयाए जहा ओगाहणाए वत्तवया एवं ठितीएवि। एएसि णं भंते ! एगगुणकालयाणं दुगुणकालयाण य पोग्गलाणं दवट्ठयाए एएसि णं जहा परमाणुपोग्गलादीणं तहेव वत्तवया निरवसेसा, एवं सबेसिं वन्नगंधरसाणं, एएसिणं भंते! एगगुणकक्खडाणं दुगुणकक्ख डाण य पोग्गलाणं दवट्ठयाए कयरेरहितो. विसेसाहिया ?, गोयमा ! एगगुणकक्खडेहिंतो पोग्गलेहितो से दुगुणकक्खडा पोग्गला दबट्टयाए विसेसाहिया, एवं जाव नवगुणकक्खडेहिंतो पोग्मलेहिंतो दसगुणकक्खडा | पोग्गला दबट्टयाए विसे, दसगुणकक्खडेहिंतो पोग्गलेहिंतो संखिजगुणकक्खडा पोग्गला दबट्टयाए बहया, |संखेजगुणकक्खडेहिंतो पोग्गलहितो असंखेजगुणकक्खडा पोग्गला वट्टयाए बहुया, असंखेजगुणकक्खडेहिंतो पोग्गलहितो अणंतगुणकक्खडा पोग्गला दवट्टयाए बहुया, एवं पएसट्टयाए सवत्थ पुच्छा भाणियचा, जहा कक्खडा एवं मउयगरुयलहुयावि, सीयउसिणनिद्धलक्खा जहा वन्ना ॥ (सूत्रं ७४०) __'परमाणुपोग्गलाण'मित्यादि, तत्र बहुवक्तव्यतायां व्यणुकेभ्यः परमाणवो बहवः सूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वणुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाः वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे २ बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्ख्यातनदेशिकेभ्योऽसङ्ख्यांतप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् । प्रदेशार्थचिन्तायां परमाणुभ्यो Annonser Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy