SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रथमोद्देशके वैमानिको वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम् , अथ वैमानिकविशेषो यस्तद्भावेन चरमः स ||२|| १८ शतक प्रज्ञप्तिः द्वितीयोद्देशके दर्श्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् उद्देश:२ अभयदेवीतेणं कालेणं २ विसाहानाम नगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पज्जु कार्तिकश्रेया वृत्तिः२ | वासइ, तेणं कालेणं २ सके देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितियउद्देसए तहेव ष्ट्यधिकारः सू ६१७ ॥७३७॥ | दिवेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति उव. २ जाव पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी-जहा तईयसए ईसाणस्स तहेव कूडागारदिढतो तहेव पुत्वभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे हथिणापुरे नाम नगरे होत्था वन्नओ, सहस्संबवणे उजाणे वन्नओ, तत्थ णं हथिणागपुरे नगरे * कत्तिए नाम सेही परिवसति अड्डे जाव अपरिभूए णेगमपढमासणिए णेगमट्ठसहस्सस्स बहुसु कज्जेसु य M कारणेसु य कोडंबेसु य एवं जहा रायप्पसेणइजे चित्ते जाव चक्खुभूए णेगमट्ठसहस्सस्स सयस्स य कुंडं बस्स आहेवचं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं कालेणं २ ७३७॥ *मुणिमुखए अरहा आदिगरे जहा सोलसमसए तहेव जाव समोसढे जाव परिसा पज्जुवासति, तए णं से | कत्तिए सेट्ठी इमीसे कहाए लढे समाणे हद्वतुट्ठ एवं जहा एकारसमसए सुदंसणे तहेव निग्गओ जाव पञ्जु-ISH KARNA USISAIRAALASA dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy