________________
वासति, तए णं मुणिसुवए अरहा कत्तियस्स सेट्ठिस्स धम्मकहा जाव परिसा पडिगया, तए णं से कत्तिए सेट्ठी मुणिसुद्वयजाव निसम्म हहतुट्ठ उट्ठाए उट्ठेति उ० २ मुणिसुवयं जाव एवं वयासी - एवमेयं भंते ! जाव से जहेयं तुज्झे वदह नवरं देवाणुप्पिया ! नेगमट्टसहस्सं आपुच्छामि जेट्ठपुत्तं च कुटुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पवयामि अहासुरं जाव मा पडिबंधं, तए णं से कत्तिए सेट्ठी जाव पडिनिक्ख| मति २ जेणेव हत्थिणापुरे नगरे जेणेव सए गेहे तेणेव उवागच्छइ २ णेगमट्ठसहस्सं सद्दावेति २ एवं वयासीएवं खलु देवाणुप्पिया ! मए मुणिसुध्वयस्स अरहओ अंतियं धम्मे निसन्ते सेऽविय मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं देवाप्पिया ! संसारभयुविग्गे जाव पचयामि तं तुज्झे णं देवाणुप्पिया ! किं करेह किं ववसह किं भे हियइच्छिए किं भे सामत्थे ?, तए णं तं णेगमट्ठसहस्संपि तं कत्तियं सेट्ठि एवं | वयासी - जइ णं देवाणुप्पिया ! संसारभयुविग्गा जाव पवइस्संति अहं देवाणुप्पिया ! किं अन्ने आलंबणे | वा आहारे वा पडिबंधे वा ? अम्हेवि णं देवाणुप्पिया ! संसारभयुविग्गा भीया जम्मणमरणाणं देवाणुष्पिएहिं सद्धिं मुणिसुवयस्स अरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पवयामो, तए णं से कत्तिए सेट्ठी तं नेगमट्टसहस्सं एवं वयासी-जदि णं देवाणुप्पिया ! संसारभयुविग्गा भीया जम्मणमरणाणं मए सद्धिं | मुणिसुच्चयजावपञ्चयह तं गच्छह णं तुज्झे देवाणुप्पिया ! सएस गिहेसु विपुलं असणं जाव उवक्खडावेह मित्तनाइजाव पुरओ जेट्ठपुत्ते कुटुंबे ठावेह जेट्ठ० २ तं मित्तनाइजाव जेट्ठपुत्ते आपुच्छह आपु० २ पुरिसस -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org