________________
२४ शतके उद्देशः१ मनुष्येभ्य उत्पादः सू ६९६
व्याख्या
मासपुहत्तेहिं अन्भहियाई एवतियं जाव करेजा ५। सो चेव उक्कोसकालहितीएमु उववन्नो एस चेव गमगो प्रज्ञप्तिः नवरं कालादेसेणं जहन्नेणं सागरोवमं मासपुहुत्तमम्भहियं उक्कोसेणं चत्तारि सागरोवमाई चउहिं मासपुहुअभयदेवी- दत्तेहिं अब्भहियाई एवइयं जाव करेजा ६। सो चेव अप्पणा उक्कोसकालहितीओ जाओ सो चेव पढमग
मओ णेयवो नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उक्कोसेणवि पंचधणुसयाई ठिती जहन्नेणं पुत्वकोडी ॥८१५॥
| उक्कोसेणवि पुचकोडी एवं अणुबंधोवि, कालादेसेणं जहन्नेणं पुत्वकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुत्वकोडीहिं अब्भहियाई एवतियं कालं जाव करेजा । सो चेव जहन्न
कालद्वितीएसु उववन्नो सचेव सत्तमगमगवत्तवया नवरं कालादेसेणं जहन्नेणं पुत्वकोडी दसहि वाससहस्सेहिं |5|| अब्भहिया उक्कोसेणं चत्तारि पुचकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवतियं कालं जाव
करेज्जा ८ । सो चेव उक्कोसकालहितीएसु उववन्नो सा चेव सत्तमगमगवत्तवया नवरं कालादेसेणं जहन्नेणं | सागरोवमं पुषकोडीए अन्भहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुचकोडीहिं अब्भहियाई एवतियं || कालं जाव करेजा ९॥ (सूत्रं ६९६)॥ पज्जत्तसंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए सकरप्पभाए | पुढवीए नेरइएसु जाव उववजित्तए से णं भंते ! केवति जाव उववज्जेज्जा ?, गोयमा ! जहन्नेणं सागरोवम| द्वितीएसु उक्कोसेणं तिसागरोवमहितीएसु उववजेजा, ते णं भंते ! सो चेव रयणप्पभपुढविगमओ यचो नवरं सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणं पंचधणुसयाई ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणं पुत्वको
AAAAACROCK
dain Education International
For Personal & Private Use Only
www.jainelibrary.org