SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २५ शतके | उद्देशः२ अजीवभोग्यताअनन्तपुद्गलावगाहासू ७२१-७२२ व्याख्या- 'जीवदवाणं भंते ! अजीववे' त्यादि, इह जीवद्रव्याणि परिभोजकानि सचेतनत्वेन ग्राहकत्वात् इतराणि तु परिप्रज्ञप्तिः || भोग्यान्यचेतनतया ग्राह्यत्वादिति ॥ द्रव्याधिकारादेवेदमाहअभयदेवीयावृत्तिः२ | से नूर्ण भंते ! असंखेजे लोए अणंताई दवाइं आगासे भइयवाई ?, हंता गोयमा ! असंखेन्जे लोए जाव भवियवाइं॥ लोगस्स णं भंते ! एगंमि आगासपएसे कतिदिसिं पोग्गला चिजंति ?, गोयमा ! निवाघाएणं ८५६॥ छद्दिसिं वाघायं पड्डुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, लोगस्स णं भंते ! एगंमि आगास|पएसे कतिदिसिं पोग्गला छिजंति एवं चेव, एवं उवचिजंति एवं अवचिजंति (सूत्रं ७२२)॥ दा 'से नूण' मित्यादि, 'असंखेज'त्ति असङ्ख्यातप्रदेशात्मके इत्यर्थः 'अणंताई दवाईति जीवपरमाण्वादीनि |'आगासे भइयवाई'ति काक्वाऽस्य पाठः सप्तम्याश्च पष्ठ्यर्थत्वादाकाशस्य 'भक्तव्यानि' भर्त्तव्यानि धारणीयानीत्यर्थः, | पृच्छतोऽयमभिप्रायः-कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं ?, 'हंता' इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम् , आवेदयतश्चायमभिप्रायः-यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गलपरिपूर्णेऽ| प्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङ्ख्यातेऽपि लोके तेष्वेव २ प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति ॥ असङ्ख्यातलोकेऽनन्तद्रव्याणामवस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिमद्भवतीत्यत आह–'लोगस्से'त्यादि ॥ 'कतिदिसिं पोग्गला |चिजंति'त्ति कतिभ्यो दिग्भ्य आगत्यैकत्राकाशप्रदेशे 'चीयन्ते लीयन्ते 'छिजंति'त्ति व्यतिरिक्ता भवन्ति 'उवचिजति' ॥८५६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy