________________
SAUSIOSOSSROOSSSSSS
दसविहा प०, तं०-खंधा इत्यादि, तथा 'ते णं भंते ! किं संखेज्जा असंखेज्जा अणंता ?, गोयमा ! नो संखेज्जा नो असंखेज्जा अणंता, से केण?णं भंते ! एवं वुच्चइ ?, गोयमा ! अणंता परमाणू अणंता दुपएसिया खंधा अणंता तिपएसिया खंधा जाव अणंता अणंतपएसिया खंध'त्ति ॥ द्रव्याधिकारादेवेदमाह
जीवदवाणं भंते ! अजीवदवा परिभोगत्ताए हवमागच्छंति अजीवदवाणं जीवदवा परिभोगत्ताए हवमागच्छंति ?, गोयमा ! जीवदवाणं अजीवदचा परिभोगत्ताए हवमागच्छंति नो अजीवदवाणं जीवदवा परिभोगत्ताए हवमागच्छंति, से केणतुणं भंते ! एवं वुचइ जाव हवमागच्छंति ?, गोयमा ! जीवदवाणं अजीवदवे परियादियंति अजीव० २ ओरालियं वेउध्वियं आहारगं तेयगं कम्मगं सोइंदियं जाव फासिंदियं मणजोगं वइजोगं कायजोगं आणापाणत्तं च निवत्तियंति से तेणद्वेणं जाव हवमागच्छंति, नेरतिया णं भंते ! अजीवदया परिभोगत्ताए हवमागच्छति अजीवदवाणं नेरतिया परिभोगत्ताए.?, गोयमा ! नेरतियाणं अजीवदया जाव हवमागच्छंति नो अजीववाणं नेरतिया हवमागच्छंति, से केण?णं?, गोयमा ! | नेरतिया अजीवदवे परियादियंति अ०२ वेउवियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च निवत्तियंति, से तेणटेणं गोयमा! एवं वुच्चइ जाव वेमाणिया नवरं सरीरइंदियजोगा भाणियबा जस्स जे अत्थि (सूत्रं ७२१)॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org