________________
॥पञ्चविंशतितमशते प्रथमः॥२५॥१॥
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
२५ शतके उद्देशः२ जीवानन्त्यं सू ७२०
॥८५५॥
MAMALAMACHAROSAS
- प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तं, द्वितीये तु द्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमा
इत्यवतम्बरखास्यदा दिसूत्रम्__कतिविहा णं भंते ! दवा पन्नत्ता ?, गोयमा! दुविहा दवा पं० तं०-जीवदवा य अजीवदवा य, अजीवदवा णं भंते ! कतिविहा प०१, गोयमा ! दुविहा प०, तंजहा-रूविअजीवदवा य अरूविअजीवदवा य एवं एएणं अभिलावेणं जहा अजीवपजवा जाव से तेणटेणं गोयमा ! एवं वुच्चइ ते णं नो संखेजा नो असंखेज्जा अणंता । जीवदवा णं भंते ! किं संखेन्जा असंखेजा अणंता ?, गोयमा ! नो संखेजा नो असंखेजा अणंता, से केणटेणं भंते ! एवं वुच्चइ जीवदवा णं नो संखेजा नो असंखेज्जा अणंता ?, गोयमा ! असंखेना नेरइया जाव असंखेज्जा वाउक्काइया वणस्सइकाइया अणंता असंखिज्जा बेंदिया एवं जाव वेमाणिया अणंता सिद्धा से तेणटेणं जाव अणंता (सूत्रं ७२०)॥
'कइविहा 'मित्यादि, 'जहा अजीवपज्जवत्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवम्-'अरूविअजीवद्या णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! | दसविहा प०, तं०-धम्मत्थिकाए' इत्यादि, तथा 'रूविअजीवदवा णं भंते ! कतिविहा पन्नत्ता, गोयमा !
PROGRAMMARCROSAROK
॥८५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org