________________
जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति २, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदं अपह्रियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृती| यादारभ्योदाहरणानि - कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजः कृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति, ज्योजत्र्योजराशौ तु पञ्चदशादयः ज्योजद्वापरे तु चतुर्दशादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरत्र्योजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वापरकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशौ सप्तादयः कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति ॥
कडजुम्मकडजुम्मएगिंदियाणं भंते! कओ उववज्जंति किं नेरहिएहिंतो जहा उप्पलुद्देसए तहा उववाओ । ते णं भंते! जीवा एगसमएणं केवइया उववजंति ?, गोयमा ! सोलस वा संखेज्जा वा असंखेज्जा वा अणता वा उववज्जंति, ते णं भंते! जीवा समए समए पुच्छा, गोयमा ! ते णं अनंता समए समए अवही रमाणा २ अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंति णो चेव णं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए, ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?, गोयमा ! बंधगा नो अबंधगा एवं सधेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, ते णं भंते! जीवा नाणावरणिज्जस्स पुच्छा, गोयमा ! वेदगा नो अवेद्गा, एवं सधेसिं, ते णं भंते! जीवा किं सातावेद्गा असातावेदगा ? पुच्छा, गोयमा !
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org